________________
श्रीकल्प
॥११४॥
Jain Education International
वा
प्रकारमन्यं वा उपाश्रयं वस्तुं कल्पते, तद्यथा - देवकुलम् = व्यन्तरादिदेवगृहं वा, सभां - यत्र समये समये मन्त्रणार्थम् आगस्य सम्मिलन्ति सा सभा तां सभागृहं वा, प्रपां = पानीयशालां वा, आवसर्थ = परिव्राजकगृहं वा, वृक्षमूलं वा, आरामम् = माधवीलतादिपरिमण्डितं वनविशेषं वा कन्दरां वा=दरीं भूमिविवरमिति यावत्, आकरं = लौहाद्युत्पत्तिस्थानं वा, गिरिगुहां वा, कर्मगृहम् = लौहकारादिशालां वा, उद्यानम् = उपवनं वा, यानशालां रथादिगृहं वा, कुप्यशालां = गृहोपकरणशालां वा, मण्डपं विश्रामस्थान वा शून्यगृहं वा, श्मशानं वा, लयनं = गृहं वा आपणं पण्यस्थानं - 'हाट' इति भाषाप्रसिद्धं वा, तथा अन्यम् = पूर्वोक्तेभ्योऽष्टादशभ्योऽतिरिक्तं तथाप्रकारं = क्षेत्रस्थमञ्चादिकं, दकमृत्तिकाबीजडरितत्रसमाणाऽसंसक्तं तत्र - द= जलं मृत्तिका = प्रतीता, बीजानि = शाल्यादीनि, हरितानि = दूर्वादीनि त्रसप्राणाः = द्वीन्द्रियादयः तैरसंसक्तं = रहितं यथाकृतम् = गृहस्थेन स्वार्थ निर्मितं, मासुक= जीववर्जितम्, एषणीयं- निर्दोषं विविक्तम् = एकान्तं - स्त्रीपशुपण्डकरहितम्, अत एव - प्रशस्तम्में निवास करना कल्पता है । वे ये हैं- देवकुल-व्यन्तर आदि देवों के गृह, सभा - वह स्थान जहाँ वस्ती की जनता विचार-विमर्श करने के लिए एकत्र होती है, प्रपा-प्याऊ, आवसथ = परिव्राजकों का निवासस्थान, वृक्ष के नीचे, आराम - माधवी आदि लताओं से युक्त उद्यान, गुफा (भूमि-विवर), आकर लोह आदि की खान, पर्वत की गुफा, लुहार आदि की शाला- दुकान. उपवन, रथ आदि के रखने का स्थान, घर का सामान रखने की शाला, मंडप ( विश्रामस्थान ), सूना घर, श्मशान, सामान्य घर, दुकान - हाट |
इन अठारह के अतिरिक्त खेत में बने हुए मचान आदि जो जल, मृत्तिका, शालि आदि के बीजों, दूब आदि हरित - वनस्पति तथा द्वीन्द्रिय आदि त्रस जीवों से रहित हो, गृहस्थ ने अपने निज के प्रयोजन કરવા ક૨ે છે, તે આ પ્રમાણે—દેવકુલ-ત્ર્ય'તર આદિ દેવોનાં ગૃહ. સભા-જ્યાં વસ્તીના લેાકેા વિચાર-વિમશ કરવાને એકઠા થતા હોય, પ્રપા-પરબ, આવસથ-પરિવ્રાજકાનું નિવાસસ્થાન, વૃક્ષની નીચે, આરામ-માધવી આદિ લતાએથી યુકત ઉદ્યાન, ગુફા ( જમીનમાંની ગુફા). આકર-લેાઢા વગેરેની ખાણુ, પર્યંતની ગુઢ્ઢા, લુહાર વગેરેની शाजा-डीड, उपवन, २थ आहि रामवानुं स्थान, धरनो सामान शभवानी शाजा, भांडय (विश्रामस्थान), सुनु ६२. श्मशान सामान्यधर, हुमान-डाट.
એ અઢાર ઉપરાંત ખેતરમાં બનાવેલા માંચા કે કુખે જે સચિત્ત માટી, શાલિ આદિનાં બીજ, ડાભ આદિ લીલી વનસ્પતિ તથા દ્વીન્દ્રિયાદિ ત્રસ જીવોથી રહિત હોય, ગૃહસ્થે પેાતાના ઉપયાગને માટે બનાવેલા હોય, જીવથી
कल्प
मञ्जरी टीका
॥११४॥
www.jainelibrary.org