________________
अञ्जन
प्र. कल्प
॥३४॥
Jain Education Inte
यमापरान्तरालोऽसौ, नैर्ऋतः शववाहनः ।
सङ्घस्य शान्तये सोsस्तु, बलिपूजां प्रतीच्छतु ॥ ४ ॥ (अनु.)
ॐ ग् । नैर्ऋत संवौषट् ।
ॐ नमो भगवते नैर्ऋता शववाहनाय तिशितिनिसृतिकराय, महाराक्षसमूर्तये, खड्गहस्ताय, सायुधाय सपरिच्छदाय
इह अमुक अमुक० जिनबिम्बाञ्जन० आगच्छ २, पूजां गृहाण २, पूजायामवतिष्ठ २ स्वाहा । पूजन मंत्र :- ॐ ह्रीँ नैर्ऋतये नमः |
(अकलबेरनी माळाथी - 'ॐ ग्लौं - मंत्र १०८ बार गणवो.) ॥ ४ ॥
५- वरुण दिक्पालपूजनविधि :--
aon आह्वान नीचे श्लोक तथा मंत्र बोली करवुं :
यः प्रतीचिदिशो नाथो, वरुणो मकरस्थितः ।
सङ्घस्य शान्तये सोsस्तु, बलिपूजां प्रतीच्छतु ॥ ५ ॥ (अनु.)
ॐ श्रीँ हाँ वरुण संवौषट् ।
ॐ नमो भगवते वरुणाय पश्चिमदिग्दलाधीश्वराय, पात्रहस्ताय, मकरवादनाय, परशुहस्ताय सायुधाय सपरिच्छदाय
For Private & Personal Use Only
॥३४॥
www.jainelibrary.org