________________
अञ्जन
प्र. कल्प
॥२१८॥
Jain Education Inte
परिशिष्ट नं. ३ मंडप - वेदिकानुं माप:
अञ्जनशलाका - प्रतिष्ठा महोत्सवमा प्रतिष्ठामंडप के अधिवासनामंडप पण एक आवश्यक अंग छे. पूर्वकालमा प्रतिष्ठामंडप के वेदिका समचौरस, चतुर्मुख थता अने लंबाई-पहोलाईनुं माप प्रतिष्ठाप्य प्रतिमाना प्रमाणने अनुसारे न्हाना-मोटां बनता. पूज्य श्रीपादलिप्तसूरिकृतनिर्वाणकलिकामां जणान्युं छे के
" स च षष्ठाष्टमादितपोविशेषं विधाय कारापकानुकूले लग्ने हस्तादारभ्य नवहस्तान्तानां प्रतिमानामाद्यासु तिसृषु अष्टनव - दशहस्तमितरासु चतुर्हस्तादिप्रतिमासु हस्तद्वयवृद्धया, यद्वा एकहस्तादिक्रमेणैव द्वादशद्विहस्तवृद्धया प्रागेव मण्डपं प्रासादस्याग्रतः कारयित्वा तस्य च प्राच्यामीशान्यां वा स्नानमण्डपमधिवासनामण्डपार्थेन निवेश्य लघुप्रतिमासु पञ्च- पट् - सप्तहस्तानि तोरणानि, इतरामु च वसुवेदाङ्गुलाग्राणि न्यग्रोधोदुम्बराश्वत्थ प्लक्षद् मसमुद्भवानि पूर्वादारभ्य शान्ति-भूति - बलारोग्यसंज्ञकानि तोरणान्यस्रशुद्धानि वर्मावगुण्ठितानि प्रणवेन विन्यस्य हृन्मन्त्रैः स्वनामभिरभ्यर्च्य तच्छाखयोर्मेघमहामेघौ कालनीलौ जलाजलौ अचलभूलितौ प्रणवादिस्वाहान्तैः स्वनामभिः संपूज्य, ततो द्वारेषु कमलवेत इन्द्रप्रायरक्त-कृष्णनीलमेघ - पीतपद्मवर्णाः पताकाश्च दत्त्वा मध्ये श्वेतचित्रे वा ध्वजे सम्पूज्य पाचात्यद्वारेण प्रविशेत् । "
आचार्य भगवंत अहमादिक तपविशेष करी प्रतिष्ठाकारकने चन्द्रवल पहोचतुं होय तेवा अनुकूल शुभमुहूर्त अने शुभलग्ने प्रतिष्ठामंडप बनाववानो कार्यारंभ करवो. तेमां जो प्रतिष्ठाप्य प्रतिमानी ऊंचाई जो १-२ के ३
For Private & Personal Use Only
॥२१८॥
finelibrary.org