SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ॥२१४॥ परिशिष्ट नं. १ घ श्रीदीक्षाकल्याणकचैत्यवन्दनम् :--(पाना नं. १२० नी टिप्पण) दीक्षाकल्याणकनी विधि थया बाद देववंदन करतां प्रतिष्ठा-कल्पमां दीक्षाकल्याणक- चैत्यवंदन आवे छे ते बोली शकाय छे. ते चैत्यवंदन नीचे प्रमाणे छे: राज्यं प्राज्यमुखं विमुच्य भगवान् , निःसङ्गतां योऽग्रहीद; धन्यरेष जनैरचिन्त्यमहिमा, विश्वप्रभुर्वीक्ष्यते। धर्मध्याननिबद्धबुद्धिरसुहृद्-भक्तेष्वभिन्नाशयो, जाग्रज्ज्ञानचतुष्टयस्तृणमणि-स्वर्णोपलादौ सदृक् ॥१॥ (शादूर्ल. निसङ्गं विहरन्निदानरहितं, कुर्वन् विचित्रं तपः; सत्पुण्यैरवलोक्यते त्रिजगती-नाथः प्रशान्ताऽऽकृतिः। विस्फूर्जन्मदवारिवारणघटं, रङ्गत्तुरङ्गोद्भट; हर्षोल्लासिविलासिनीव्यतिकरः, निःसीमसम्पद्भरम् ॥२॥ (शार्दूल०) जय त्रिजगतीपते ! देहिनां श्रीजिन ! ; प्रसादवशतस्तव, स्फुरतु मे विवेकः परः। भवेद् भवविरागिता, भवतु संयमे निवृतिः; परार्थकरणोद्यमः, सह गुणार्जनैर्जायताम् ॥ ३॥ (पृथ्वी ८-९) माद्यद्दन्ति-समीर-जित्वरहय-प्रोद्यन्मणी काञ्चन-स्वारीसमरूपभूखिनिताः, प्रोल्लासिचक्रिश्रियम् । यस्त्यक्त्वा तणबल्ललो व्रतरमां, तीथङ्करः षोडशः स श्रीशान्तिजिनस्तनोतु भविनां, शान्ति नताखण्डलः ॥४॥ (शार्दूल. ॥ इति श्रीदीक्षाकल्याणकचैत्यवन्दनम् पृ. ॥ परि. १-५॥ ARREARSAGAR ॥२१४॥ Jain Education nal For Private & Personal Use Only www.jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy