SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र.कल्प ॥२१३॥ २-%AGARIKRAMERA अङ्गुलिभ्यश्च मुद्रावलिं पाणितो, वीरवलयं भुजाभ्यां झटित्यङ्गदे । हारमथ कण्ठतः कर्णतः कुण्डले, मस्तकान्मुकुटमुन्मुश्चति श्रीजिनः ॥ ॥ इति अलङ्कारावतारण श्लोकः॥ परि० १-ख॥ परिशिष्ट नं. १ ग सर्वविरतिस्वीकारसूत्रम् :-(पाना नं. ११९ नी टिप्पण) दीक्षाकल्याणकमां प्रभुजीने सर्वविरतिना स्वीकारनी विधि "करेमि सामाइयं" सूत्र बोली करावी शकाय छे: करेमि सामाइयं सव्वं सावज्जं जोगं पच्चवामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करंतंपि अन्नं न समणुजाणामि तस्स पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि॥ ॥ इति सर्वविरतिस्वीकारसूत्रम् ॥ परि० १-ग ॥ *SHASSASSAGउन ॥२१३॥ Jain Education in For Private & Personal Use Only M ainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy