________________
अञ्जन
प्र. कल्प
॥२०५॥
પર
ततस्तदनुकारेण, साम्प्रतं श्राद्धपुङ्गवाः । कुर्वन्ति वसनैः पूजां त्रैलोक्यस्वामिनोऽग्रतः || २ || (अनु.) पछी नीचेनो श्लोक बोली सुवर्णमुद्रादिथी बिंबनी पूजा करवी :सुवर्णमुद्रामणिभिः कृतास्तु, पूजा जिनस्य स्नपनाऽवसाने ।
अनुष्ठिता पूर्वसुराधिनाथैः, सुमेरुशृङ्गे धृतशुद्धभावः ॥ १ ॥ ( उपेन्द्रवज्रा ) त्यार बाद अष्टमंगलनुं आलेखन कर.
॥ इति बृहत्स्नाविधिः ||
॥ परि० ९ ॥
परिशिष्ट - नं. १-ए
श्री जिनजन्माभिषेकस्तवनम् :- ( प्रतिष्ठा - कल्प-पृष्ठ- ) ( पाना नं. ९२ नी टिप्पण. ) मेरुपर्वत उपर २५० अभिषेकादिविधि या बाद देववंदन करती वखते प्रतिकल्पमां जिनजन्माभिषेकस्तवन आवे छे ते बोली शकाय छे. ते स्तवन नीचे प्रमाणे छे :
Jain Education Bonal
जयवत्यवंद !, लीलाचलणग्गचालियगिरिंद ! | भवकूवमज्झनिवडंत-जंतु नित्थारणसमत्य ! || १ || परमेसर ! सरणागय-परूढदृढवजपंजर जिणिंद ! । वम्मह कुरंग केसरि-मच्छर तमपसरदिवसयर ! ॥ २ ॥ सच्चं चिय सिद्धत्थो; कहं न सामिय जहत्थनामत्थो । चिंतामणिसरिच्छो; जस्स सुउत्तो विसालच्छो || ३ ||
For Private & Personal Use Only
॥२०५॥
jainelibrary.org