________________
अखन प्र. कल्प
॥ १८४॥
Jain Education Int
९ - गौरी: - गोधासनसमासीना, कुन्दकर्पूर निर्मला । सहस्रपत्रसंयुक्त-पाणिगौरी श्रियेऽस्तु नः ॥ ९ ॥ (अनु.) ॐ ए श्रीगौर्यै विद्यादेव्यै स्वाहा ॥
१०- गांधारीः - शतपत्रस्थितचरणा, मुसलं वज्रं च हस्तयोर्दधती ।
कमनीयाज्ञ्जनकान्ति-र्गान्धारी गां शुभां दद्यात् ॥ १० ॥ (आर्या.) ॐ गं गां श्रीगान्धार्यै विद्यादेव्यै स्वाहा ॥
११- महाज्वाला:मार्जारवाहना नित्यं, ज्वालोद्भासिकरद्वया ।
शशाङ्कवला ज्वाला - देवी भद्रं ददातु नः ॥ ११ ॥ (अनु.) ॐ क्लीं श्रीमहाज्वालायै विद्यादेव्यै स्वाहा |
१२- मानवी:- नीलाङ्गी नीलसरोज - चाहना वृक्षभासमानकरा ।
मानवगणस्य सर्वस्य, मङ्गलं मानवी दद्यात् ॥ १२ ॥ (आर्या.) ॐ व च श्रीमानव्यै विद्यादेव्यै स्वाहा । १३-वैरोट्याः-खड्गस्फुरत्स्फुरितवीर्यवदूर्ध्व हस्ता, सद्दन्दशूकवर दापरहस्तयुग्मा ।
सिंहासनाऽब्ज मुदतार तुषारगौराः वैरोट्यया-प्यभिधयाऽस्तु शिवाय देवी || १३ || (बसन्त . )
ॐ जं जं श्रीवैरोद्यायै विद्यादेव्यै स्वाहा ॥
For Private & Personal Use Only
॥ १८४ ॥
inelibrary.org