SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ अखन प्र. कल्प ॥ १८४॥ Jain Education Int ९ - गौरी: - गोधासनसमासीना, कुन्दकर्पूर निर्मला । सहस्रपत्रसंयुक्त-पाणिगौरी श्रियेऽस्तु नः ॥ ९ ॥ (अनु.) ॐ ए श्रीगौर्यै विद्यादेव्यै स्वाहा ॥ १०- गांधारीः - शतपत्रस्थितचरणा, मुसलं वज्रं च हस्तयोर्दधती । कमनीयाज्ञ्जनकान्ति-र्गान्धारी गां शुभां दद्यात् ॥ १० ॥ (आर्या.) ॐ गं गां श्रीगान्धार्यै विद्यादेव्यै स्वाहा ॥ ११- महाज्वाला:मार्जारवाहना नित्यं, ज्वालोद्भासिकरद्वया । शशाङ्कवला ज्वाला - देवी भद्रं ददातु नः ॥ ११ ॥ (अनु.) ॐ क्लीं श्रीमहाज्वालायै विद्यादेव्यै स्वाहा | १२- मानवी:- नीलाङ्गी नीलसरोज - चाहना वृक्षभासमानकरा । मानवगणस्य सर्वस्य, मङ्गलं मानवी दद्यात् ॥ १२ ॥ (आर्या.) ॐ व च श्रीमानव्यै विद्यादेव्यै स्वाहा । १३-वैरोट्याः-खड्गस्फुरत्स्फुरितवीर्यवदूर्ध्व हस्ता, सद्दन्दशूकवर दापरहस्तयुग्मा । सिंहासनाऽब्ज मुदतार तुषारगौराः वैरोट्यया-प्यभिधयाऽस्तु शिवाय देवी || १३ || (बसन्त . ) ॐ जं जं श्रीवैरोद्यायै विद्यादेव्यै स्वाहा ॥ For Private & Personal Use Only ॥ १८४ ॥ inelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy