________________
अञ्जनसत्पुरुषदेवीभ्यः स्वाहा । ३२ ॐ नमो महापुरुषदेवीभ्यः स्वाहा । ३३ ॐ नमोऽहिकायदेवीभ्यः स्वाहा । ३४ ॐ नमो प्र. कल्प
महाकाय देवीभ्यः स्वाहा । ३५ ॐ नमो गीतरतिदेवीभ्यः स्वाहा । ३६ ॐ नमो गीतयशोदेवीभ्यः स्वाहा । ३७ ॐ नमः ।।१७८॥
सन्निहितदेवीभ्यः स्वाहा । ३८. ॐ नमः सन्मानदेवीभ्यः स्वाहा । ३९ ॐ नमो धातृदेवीभ्यः स्वाहा। ४. ॐनमो विधात देवीभ्यः स्वाहा । ४१ ॐ नम ऋषिदेवीभ्यः स्वाहा । ४२ ॐ नम ऋषिपालदेवीभ्यः स्वाहा । ४३ ॐ नम ईश्वरदेवीभ्यः स्वाहा । ४४ ॐ नमो महेश्वरदेवीभ्यः स्वाहा । ४५ ॐ नमः सुवक्षोदेवीभ्यः स्वाहा । ४६ ॐ नमो विशालदेवीभ्यः स्वाहा। ४७ ॐ नमो हासदेवीभ्यः स्वाहा । ४८ॐ नमो हासरति देवीभ्यः स्वाहा । ४९ ॐ नमः श्वेतदेवीभ्यः स्वाहा । ५०ॐ नमो महाश्वेतदेवीभ्यः स्वाहा । ५१ ॐनमः पतगदेवीभ्यः स्वाहा । ५२ ॐ नमः पतगरति देवीभ्यः स्वाहा । ५३ ॐ नमः सूर्यदेवीभ्यः स्वाहा । ५४ ॐ नमश्चन्द्रदेवीभ्यः स्वाहा । ५५ ॐ नमः सौधर्मेन्द्रदेवीभ्यः स्वाहा । ५६ ॐ नम ईशानेन्द्रदेवीभ्यः स्वाहा । ५७ ॐ नमः सनत्कुपारेन्द्रपरिजनाय स्वाहा । ५८ ॐ नमो माहेन्द्रपरिजनाय स्वाहा । ५९ ॐ नमो ब्रह्मेन्द्रपरिजनाय स्वाहा । ६० ॐ नमो लान्तकेन्द्रपरिजनाय स्वाहा। ६१ ॐ नमः | शुक्रेन्द्रपरिजनाय स्वाहा । ६२ ॐ नमः सहस्रारेन्द्रपरिजनाय स्वाहा। ६३ ॐ नम आनतप्राणतेन्द्रपरिजनाय स्वाहा । | ६४ ॐ नम आरणाच्युतेन्द्रपरिजनाय स्वाहा ।।६।। सातमा वलयमां:-चतुर्विशतिदल वलय करी २४ यक्षोनी आ प्रमाणे स्थापना करवी:
१ॐ नमो गोमुखाय स्वाहा । २ ॐ नमो महायक्षाय स्वाहा। ३ ॐ नमस्त्रिमुखाय स्वाहा। ४ ॐ नमो
१७८॥
Jain Education
a
l
For Private & Personal use only
wwwjainelibrary.org