SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ TAGE REC अञ्जन प्र.कल्प ॥१७॥ ORRECORRECREDARA नमः सौधर्मेन्द्राय स्वाहा। ५६ ॐ नम ईशानेन्द्राय स्वाहा । ५७ ॐ नमः सनत्कुमारेन्द्राय स्वाहा। ५८ ॐ नमो माहेन्द्राय स्वाहा। ५९ ॐ नमो ब्रह्मेन्द्राय स्वाहा । ६० ॐ नमो लान्तकेन्द्राय स्वाहा । ६१ ॐ नमः शुक्रेन्द्राय स्वाहा । ६२ ॐ नमः सहस्रारेन्द्राय स्वाहा । ६३ ॐ नम आनतप्राण तेन्द्राय स्वाहा । ६४ ॐ नम आरणाच्युतेन्द्राय स्वाहा ॥५॥ छट्ठा वलयमां:-चतुःषष्टिदल वलय करी ६४ इन्द्राणीओनी आ प्रमाणे स्थापना करवी: १ ॐ नमश्चमरदेवीभ्यः स्वाहा । २ ॐ नमो बलिदेवीभ्यः स्वाहा । ३ ॐ नमो धरणदेवीभ्यः स्वाहा । ४ ॐ नमो ४. भूतानन्द देवीभ्यः स्वाहा । ५ ॐ नमो वेणुदेवीभ्यः स्वाहा । ६ ॐ नमो वेणुदारिदेवीभ्यः स्वाहा । ७ ॐ नमो हरिकान्तदा देवीभ्यः स्वाहा । ८ ॐ नमो हरिसहदेवीभ्यः स्वाहा । ९ ॐ नमोऽग्निशिरवदेवीभ्यः स्वाहा। १० ॐ नमोऽग्निमान वदेवीभ्यः स्वाहा । ११ ॐ नमः पूर्णदेवीभ्यः स्वाहा । १२ ॐ नमो वशिष्ठदेवीभ्यः स्वाहा। १३ ॐ नमो जलकान्त5 देवीभ्यः स्वाहा । १४ ॐ नमो जलप्रभदेवीभ्यः स्वाहा । १५ ॐ नमोऽमितगतिदेवीभ्यः स्वाहा । १६ ॐ नमोऽमित वाहनदेवीभ्यः स्वाहा । १७ ॐ नमो वेलम्बदेवीभ्यः स्वाहा। १८ ॐ नमः प्रभञ्जनदेवीभ्यः स्वाहा । १९ ॐ नमो | घोषदेवीभ्यः स्वाहा । २० ॐ नमो महाघोषदेवीभ्यः स्वाहा । २१ ॐ नमः कालदेवीभ्यः स्वाहा । २२ ॐ नमो महाकालदेवीभ्यः स्वाहा । २३ ॐ नमः सुरूपदेवीभ्यः स्वाहा । २४ ॐ नमः प्रतिरूपदेवीभ्यः स्वाहा । २५ ॐ नमः पूर्णभद्रदेवीभ्यः स्वाहा । २६ ॐ नमो मणिभद्रदेवीभ्यः स्वाहा । २७ ॐ नमो भीमदेवीभ्यः स्वाहा । २८ ॐ नमो महाभीमदेवीभ्यः स्वाहा । २९ ॐ नमः किन्नरदेवीभ्यः स्वाहा । ३० ॐ नमः किंपुरुषदेवीभ्यः स्वाहा । ३१ ॐ नमः ॥१७७॥ Jain Education Intel For Private & Personal Use Only Hainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy