________________
अञ्जन
प्र. कल्प
॥ १११ ॥
परिशिष्ट - १
प्रतिष्ठाकeat rani haलाक विधान संक्षेपथी ज बतान्या छे तेमज केटलाक विधान आवता नथी परंतु वर्तमानमा लोकव्यवहारथी कराय छे, आचारदिनकरादि विधिग्रन्योना आधारे ते सर्व विधान अने च्यवनकल्याकादिना चैत्यवंदन - स्वनो केटलीक हस्तलिखित प्रतिष्ठाकल्पमां मले छे. ते पण अहीं परिशिष्ट- नं.-१ मां आपेल छे. ते सिवायना परिशिष्टमां ग्रह-दिक्पाल स्थापनादिः मंडपवेदिका रचना, मुद्रा; विधि-विधाननी सामग्री तेमज 'दशे दिवसा विधानने वर्णवतुं प्राचीन छतां अप्रकाशित १९ ढालं स्तवनादिक आपेल छे.
6 परिशिष्ट नं. १-अ '
मंडपमुहूर्त-माणकस्थंभारोपणविधिः - ( पाना नं. १५नी टिप्पण. )
महोत्सवना प्रथम दिवसे सौप्रथम मंगलनिमित्ते माणेकस्तंभस्थापननी आ विधि करावाय छे. ते विधि समये 1. नीचेना ऋण श्लोको भने मङ्गलगीतो गवडावी शकाय.
१. अर्हन्तो भगवन्त इन्द्रमहिताः ० २. शिवमस्तु सर्वजगतः ० अने ३.
सर्वेऽपि सन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् ॥ (अनु.) ॥ इति माणेकस्थंभारोपणविधिः ॥ ॥ परि-१-अ ।
Jain Education International
For Private & Personal Use Only
॥ १७१ ॥
www.Jainelibrary.org