________________
अञ्जन प्र. कल्प
।। १३१ ॥
Jain Education Inter
ॐ नमो आयरियाणं शिखां रक्ष रक्षः ॐ नमो उवज्झायाणं कवचं रक्ष रक्षः ॐ नमो लोए सव्व साहूणं अस्त्रं रक्ष रक्ष ।
अथवा क्षि-पॐ स्वाहा-ए मंत्र.
(१३) त्यार पछी मुक्ताशुक्ति अथवा चक्रमुद्रा सहित नीचेनो अधिवासना मंत्र खूब उच्चस्वरे त्रण वार बोलवो:-- स्वागता जिनाः सिद्धाः, प्रसाददाः सन्तु प्रसादं सुधियां कुर्वन्तु ।
अनुग्रहपरा भवन्तु भग्यानां स्वागतमनुस्वागतम् ॥
ॐ नमो खीरासवलद्वीणं, ॐ नमो महुआसवलद्वीणं, ॐ नमो भिन्नसोआणं, ॐ नमो पयाणुसारीणं, ॐ नमो कुट्ठबुद्धीणं, जमियं विज्जं पजामि सा मे विज्जा पसिज्ज ॐ अवतर अवतर, सोमे सोमे, कुरु कुरु वग्गु वग्गु निवग्गु निवग्गु, घुमणे सोमणसे महु महुरे कविले ॐ कः क्षः स्वाहा ॥ अथवा ( ॐ नमः शान्तये हुं क्षं हूं. सः ।)
(१४) पछी सूरिमंत्र त्रणवार गणी प्रभुजी उपर वासक्षेप करवो. । (१५) दरेक नूतन बिंबने धूप करवो.
(१६) जिनविवो ढांकेलं कसुंबी लह ले.
For Private & Personal Use Only
॥ १३१ ॥
nelibrary.org