________________
अञ्जन प्र.कल्प
॥१२९॥
मधेऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः ।
ते शान्तये सह भवन्तु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविघातदक्षाः ॥८॥ (वसन्त.) प्रगट नव०, नमुत्थुणं०, जावंति०, इच्छामि०, जावंत०, नमोऽर्हत्
ओमिति नमो भगवओ, अरिहंत-सिद्धाऽऽयरिय-उवज्झाय । वरसम्वसाहुमुणिसङ्घ-धम्मतिथ्थपवयणस्स ॥१॥ सप्पणव नमो तह भगवई, सुअदेवयाए सुहयाइ । सिवसतिदेवयाए, सिवपवयणदेवयाणं च ॥२॥ इन्दाऽगणि-जमानेरईय--वरुण-बाऊ-कुबेर-ईसाणा। बंभो-नागुत्ति दसण्ह-मविय सुदिसाण पालाणं ॥३॥ सोम-यम-वरुण-वेसमण-वासवाणं तहेव पंचण्हं । तह लोगपालयाणं, सुराइगहाण य नवण्हं ॥४॥ साहंतस्स समक्खं, मज्झमिणं चेव धम्मणुट्ठाणं । सिद्धिमविग्धं गच्छउ, जिणाइनवकारओ धणियं ॥५॥
बटक
॥१२९॥
33
Jain Education Inteu
For Private & Personal use only
Vadicinelibrary.org