________________
अञ्जन प्र.कल्प
CAMERE CREAC
॥१२८॥
यदधिष्ठिताः प्रतिष्ठाः, सर्वाः सर्वास्पदेषु नन्दन्ति ।।
श्रीजिनविम्बं सा दिशतु; देवता सुप्रतिष्ठितमिदम् ॥ ४ ॥ ( आर्या ) " शासनदेवयाए " करेमि०, काउ०, अन्नत्थ०, १ नव० काउ०, नमोऽर्हत्-थोय पांचमी:-- या पाति शासनं जैनं. सद्यः प्रत्यूहनाशिनी। साऽभिप्रेतसमृद्धयर्थ, भूयाच्छासनदेवता ॥५॥ (अनु. “ खित्तदेवयाए" करेमि काउ०, अन्नत्थ०, १ नव० काउ०, नमोऽर्हत्-थोय छट्टीः-- यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया।
सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनि ॥६॥ (अनु.) " संतिदेवयाए" करेमि, काउ०, अन्नस्थ०, १ नव० काउ०, नमोऽर्हत्-थोय सातमोः- . श्रीचतुर्विधसङ्घस्य, शासनोन्नतिकारिणी। शिवशान्तिकरी भूयाच-छोमती शान्तिदेवता।।७।। (अनु.) 'समस्तवेया० संनि० सम्म समा०' करेमि, काउ०, अन्नत्थ०, १ नव० काउ०, नमोऽर्हत्-थोय आठमीः--
OCHOCHOCHO
|॥१२८)
Jain Education Inter
For Private & Personal use only
Aalhelibrary.org