________________
अञ्जन
प्र. कल्प
।। १२५ ।।
३२
Jain Education Inte
सर्वामरसुसमूह-स्वामिकसंपूजिताय न जिताय । भुवनजनपालनोद्यत - तमाय सततं नमस्तस्मै ॥ (आर्या) ॐ नमो भगवते - सर्वदुरितौघनाशन- कराय सर्वांऽशिवप्रशमनाय । दुष्टग्रहभूतपिशाच-शाकिनीनां प्रमथनाय ॥ ( आर्या )
ॐ नमो भगवति जये विजये अपराजिते जयंतीति जयावहे सर्वसङ्घस्य भद्रकल्याणमङ्गलप्रददे ! साधूनां शान्ति-तुष्टि-पुष्टिप्रदे ! स्वस्तिदे ! भव्यानाम् ऋद्धि-वृद्धि-निर्वृति निर्वाणजननि !, सत्त्वानामभयप्रदाननिरते ! भक्तानां शुभावहे ! सम्यग्दृष्टीनां धृति-रति-मति - बुद्धि-प्रदानोद्यते !
जिनशासननिरतानां, शान्तिनतानां च जगति जन्तूनाम् ।
श्रीसम्पत्कीर्तिशो - वर्धनि ! जयदेवि ! विजयस्व || (आर्या )
रोग-जल-ज्वलन - विषधर- दुष्टज्वर-व्यन्तर- राक्षस- रिपुमारी-चौरेति श्वापदोपसर्गादिभयेभ्यो रक्ष रक्ष शिवं कुरु कुरु; तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, ॐ नमो नमो ह्राँ ह्रीँ हूँ हूः यः क्षः ह्रीँ फुट्ट फुट् स्वाहा |
(६) बलिप्रक्षेपः
प्रतिष्ठा स्थानथी दशे दिशाओमां नाम लइ लइने (१) धूप, (२) दीप, (३) वास, (४) बलिबाकुळा (५) फूल (६)
For Private & Personal Use Only
॥१२५॥
inelibrary.org