SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ।। १२५ ।। ३२ Jain Education Inte सर्वामरसुसमूह-स्वामिकसंपूजिताय न जिताय । भुवनजनपालनोद्यत - तमाय सततं नमस्तस्मै ॥ (आर्या) ॐ नमो भगवते - सर्वदुरितौघनाशन- कराय सर्वांऽशिवप्रशमनाय । दुष्टग्रहभूतपिशाच-शाकिनीनां प्रमथनाय ॥ ( आर्या ) ॐ नमो भगवति जये विजये अपराजिते जयंतीति जयावहे सर्वसङ्घस्य भद्रकल्याणमङ्गलप्रददे ! साधूनां शान्ति-तुष्टि-पुष्टिप्रदे ! स्वस्तिदे ! भव्यानाम् ऋद्धि-वृद्धि-निर्वृति निर्वाणजननि !, सत्त्वानामभयप्रदाननिरते ! भक्तानां शुभावहे ! सम्यग्दृष्टीनां धृति-रति-मति - बुद्धि-प्रदानोद्यते ! जिनशासननिरतानां, शान्तिनतानां च जगति जन्तूनाम् । श्रीसम्पत्कीर्तिशो - वर्धनि ! जयदेवि ! विजयस्व || (आर्या ) रोग-जल-ज्वलन - विषधर- दुष्टज्वर-व्यन्तर- राक्षस- रिपुमारी-चौरेति श्वापदोपसर्गादिभयेभ्यो रक्ष रक्ष शिवं कुरु कुरु; तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, ॐ नमो नमो ह्राँ ह्रीँ हूँ हूः यः क्षः ह्रीँ फुट्ट फुट् स्वाहा | (६) बलिप्रक्षेपः प्रतिष्ठा स्थानथी दशे दिशाओमां नाम लइ लइने (१) धूप, (२) दीप, (३) वास, (४) बलिबाकुळा (५) फूल (६) For Private & Personal Use Only ॥१२५॥ inelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy