________________
अञ्जन प्र. कल्प]
॥१२४॥
(४) नवग्रहपूजनः-नीचेनो श्लोक बोली नवग्रह पूजन करः__+भानुश्चन्द्रनिशाकरो द्युतिकरो, भौमो बुधो निर्मलः,
शान्ति विघ्नविनाशनं गुरुरथो, शुक्रः करोति स्वयम् । पीडानाशकरः शनिब्रहवर-स्तत्कालमाराध्यताम्,
राहुः केतुसमाश्रितश्च भवता, पुष्पाक्षतैः पूज्यताम् ॥ १ ॥ (शार्दूल.) (५) बलिबाकुला मंत्रबानो मंत्रः--(शांति बलिमंत्र )-त्रण वार बोली वलिबाकुला मंत्रया :
ॐ नमो भगवते अर्हते शान्तिनाथस्वामिने-- सकलातिशेषकमहा-सम्पत्तिसमन्विताय शस्याय ।
त्रैलोक्यपूजिताय च, नमो नमः शान्तिदेवाय (आर्या) + अर्थसंगति माटे मूलश्लोकना भावानुसार फेरफार करी आ श्लोक मूकेल छे. । मूल श्लोक आ प्रमाणे छे.भानुश्चन्द्र-निशाकरधुतिकरौ, भौमं बुधं निर्मलं, शान्ति निर्विघ्नं करोति च गुरुः, शुक्र करोति स्वयम् । पीडादूरीकृतं शनैश्चरमतं तत्कारमाराधकं राहुं केतुसमाश्रितं च भवता पुष्पाक्षतैः पूजयेत् ॥१॥
SADECURRESPIRA
| ॥१२४॥
Jain Education
anal
For Private & Personal Use Only
Mainelibrary.org