________________
अञ्जन प्र.कल्प
॥१२२॥
थोय कही " शासनदेवयाए" करेमि काउ०, अन्नत्थ०, १ नव० नो काउ० करो नमो०- . या पाति शासनं जैन, सद्यः प्रत्यूहनाशिनी । साऽभिप्रेतसमृद्ध्यर्थ, भूयाच्छासनदेवता ॥९॥ (अनु.) थोय कही “ समस्तवेयावच्च० संति० सम्म० " करेमि काउ०, अन्नत्थ०, १ नव० नो काउ० करी नमो:सोऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्त्यादिकृत्यकरणकनिबद्धकक्षाः। ते शान्तये सह भवन्तु सुराः सुरीभिः, सद्दृष्टयो निखिलविघ्नविघातदक्षाः ॥१०॥ (वसन्त.) थोय कही प्रगट नवकार, नमुत्थुणं०; जावंति०, जावंत ०; उबसग्गहरं०; लघुशांति० तथा जयवीयराय० कहेवा.
॥ इति देववंदनम् ॥ ॥ इति दीक्षाकल्याणकविधि ॥ पछी गुरु बेसी नीचे प्रमाणे धारणा करे अने ते अधिवासना रात्रे थायः
“स्वागता जिनाः सिद्धाः प्रसाददाः सन्तु, प्रसाद सुधियां कुर्वन्तु, अनुग्रहपरा भवन्तु, भव्यानां स्वागतमनुस्वागतम्"
॥ इति नवमदिनविधिः॥
॥१२२॥
Jain Education in
For Private & Personal use only
M
ainelibrary.org