________________
अञ्जन प्र. कल्प
॥१२१॥
वद वदति न वाग्वादिनि !; भगवति ! कः श्रुतसरस्वति ! गमेच्छुः।।
रङ्गत्तरङ्गमतिवर-तरणिस्तुभ्यं नम इतीह ॥ ५ ॥ (आर्या) थोय कही ' संतिदेवयाए' करेमि काउ०, अन्नत्थ, १ नव० नो काउ० करी नमो:' श्रीचतुर्विधसङ्घस्य, शासनोन्नतिकारिणी ।
शिवशान्तिकरी भूयाच-छीमती शान्तिदेवता ॥६॥ (अनु०) थोय कही-' अम्बयाए देवयाए ' करेमि काउ०, अन्नत्थ०, १ नव० नो काउ० करी नमो०:-- अम्बा बालाकिताऽकाऽसौ, सौख्यख्याति ददातु नः ।
माणिक्यरत्नाऽलङ्कार-चित्रसिंहासनस्थिता ॥ ७॥ (अनु.) थोय कही 'खित्तदेवयाए ' करेमि काउ०, अन्नत्थ०, १ नव० नो काउ० करी नमो:--. यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया।
सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥ ८ ॥ (अनु.)
॥१२॥
Jain Education Intel
For Private & Personal Use Only
Winelibrary.org