________________
अञ्जन
प्र. कल्प
॥११८॥
Jain Education I
राज्याभिषेक विधिः
नीचे लोक तथा मंत्र बोली कुंवारिकाना हाथे राज्याभिषेक अने राज्यतिलक करी पट्ट स्थापन करें: जयति जगति यस्य प्राग्भवं सम्यगात्मो - दयविजितविपक्षं विश्वकल्याणबीजम् । सुरसरिदमलाम्भोधारया धारणीयं, बहुगुणजिननाथं, स्थापयेत्पट्टभोगे ||१|| (मालिनी) “ ॐ ह्रां ह्रीँ सिंहासनच्छत्रचामरालङ्कृतैः राज्याभिषेकोऽयं पट्टस्थापनमिति स्वाहा " । ॥ इति पट्टस्थापनविधिः । राज्याभिषेकविधिः ॥
अथ दीक्षा महोत्सव -दीक्षा कल्याणकविधिः
दोक्षास्नानम् :
नीचेनो श्लोक तथा मंत्र बोली प्रभुजीने दीक्षास्नान कराव:
१. राज्यतिलकनुं विधान प्र-क-मां आवतुं नथी परंतु करावाय छे. तो नीचेना मन्त्री कराव:ॐ नमो जिणाणं, सरणाणं, मंगलाणं, लोगुत्तमाणं, हाँ ह्रीं हूँ हूँ हीँ हू: अ सि-आ-उ-सा- त्रैलोक्यललामभूताय
नमः स्वाहा ॥
For Private & Personal Use Only
॥११८॥
www.jainelibrary.org