________________
अञ्जन
प्र. कल्प
॥११३॥
૨૯
Jain Education Inte
निर्मूल्ये विशुचि शुचौ जिनमहे, दिव्यैकदेवाङ्गनाSsaiतैराभरणैरलङ्कृतमहादे हे दधे वाससी || १ || ( शार्दूल०) 'ॐ ह्रां ह्रीँ परमार्हते वस्त्राभरणेन चर्चयामीति स्वाहा' ॥ पछी नीचेनो श्लोक तथा मंत्र कही नैवेद्यपूजन कर :
सज्जैः प्राज्या ज्ययुक्तैः परिमलबहुलै - मोदकैर्मिश्रिखण्डैः; खाद्याद्यलप्पन श्री-घृतवरपृथुला -ऽपूपसारैरुदारैः । स्निग्धोभिर्नितान्तं चरुभिरभिनवैः कर्मवल्ली कुठारान्; चाग्रे निर्माय धुर्यान् सुरनरमहितान् चर्चयेदर्हवर्गान् ॥ १ ॥ (
'ॐ ह्रां ह्रीँ परमार्हते नैवेद्येन चर्चग्रामीति स्वाहा' || ॥ इति अष्टमदिनविधिः ॥
क
For Private & Personal Use Only
पछी बलिबाकुला उडाववा ॥
॥११३॥
ainelibrary.org