________________
अञ्जन
प्र. कल्प
॥ १११ ॥
Re
Education
चतुर्भुजा तद्विर्णा, कमलाक्षी वरानना ।
भद्रं करोतु सङ्घस्या- च्छ्रुप्ता तुरगवाहना ॥ ८ ॥ (अनु.) पछी 'खित्तदेवयाए' करोमि, काउ, अन्नत्थ०, १ नव० काउ० करी 'नमो' कही स्तुति :यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया ।
सा क्षेत्र देवता नित्यं भूयान्नः सुखदायिनी ॥ ९ ॥ (अनु.) पछी 'समस्त वेया०' करोमि, काउ०, अन्नत्थ०, १ नव० काउ० करी 'नमो० ' कही स्तुति सङ्घे ये गुरुगुणनिधे सुवैया - वृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः ।
शान्तये सह भवन्तु सुराः सुरीभिः सदृदृष्टयो निखिलविघ्नविघातदक्षाः ||१०|| ( वसन्ततिलका) पछी नवकार, नमु०, जावंति०, जावंत, नमोऽर्हत् कही नीचे आपेल स्तवन कहें :ओमिति नमो भगवओ, अरिहंत-सिद्धाऽऽयरिय-उवज्झाय ।
वरसव्वसाहु मुणिसंघ- घम्मति थपवयणस्स ॥ १ ॥ ( आर्या )
पण नमो तह भगवई, सुयदेवयाइ सुहयाए । सिवसंतिदेवयाणं, सिवपवयणदेवयाणं च ॥२॥,,
For Private & Personal Use Only
॥ १११ ॥
www.jainelibrary.org