SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र.कल्प ।।१०५॥ CURRECRORESCARRIERRBHA -: पंदरमु( केशर-साकर ) स्नात्र:केसर अने साकर पाणीमां नांखी नीचेना श्लोक तथा मंत्र बोली अभिषेक करवो. कश्मीरजसुविलिप्तं, विम्बं तन्नीरधारयाऽभिनवम् । सन्मन्त्रयुक्तया शुचि, जैनं स्नपयामि सिद्धयर्थम् ॥ १ ॥ ( आर्या ) वाचःस्फारविचारसारमरैः, स्याद्वादशुद्धामृत स्यन्दिन्यः परमार्हतः कथमपि, प्राप्यं न सिद्धात्मनः । मुक्तिश्रीरसिकस्य यस्य सुरस-स्नात्रेण किं तस्य च, __ श्रीपादद्रयभक्तिभावितधिया, कुर्मः प्रभोस्तत्पुनः ॥ २ ॥ ( शार्दूल . ) 'ॐ हाँ हाँ परमाईते परमेश्वराय गन्धपुप्पादिसंमिश्रकश्मीरजशर्करासंयुतजलेन स्नापयामीति स्वाहा' ॥ ॥ इति पञ्चदशस्नात्रम् ।। | [ उपर प्रमाणेनी बाबत पहेला दिवसनी कुळ मर्यादा रूप छे, पछी त्रीजे दिवसे चंद्र-सूर्यनुं दर्शन करावाय | 4-55-44-44+4+4+4+4+435 ॥१०५॥ Jain Education in For Private & Personal Use Only Minelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy