________________
अञ्जन प्र.कल्प
।।१०५॥
CURRECRORESCARRIERRBHA
-: पंदरमु( केशर-साकर ) स्नात्र:केसर अने साकर पाणीमां नांखी नीचेना श्लोक तथा मंत्र बोली अभिषेक करवो. कश्मीरजसुविलिप्तं, विम्बं तन्नीरधारयाऽभिनवम् ।
सन्मन्त्रयुक्तया शुचि, जैनं स्नपयामि सिद्धयर्थम् ॥ १ ॥ ( आर्या ) वाचःस्फारविचारसारमरैः, स्याद्वादशुद्धामृत
स्यन्दिन्यः परमार्हतः कथमपि, प्राप्यं न सिद्धात्मनः । मुक्तिश्रीरसिकस्य यस्य सुरस-स्नात्रेण किं तस्य च,
__ श्रीपादद्रयभक्तिभावितधिया, कुर्मः प्रभोस्तत्पुनः ॥ २ ॥ ( शार्दूल . ) 'ॐ हाँ हाँ परमाईते परमेश्वराय गन्धपुप्पादिसंमिश्रकश्मीरजशर्करासंयुतजलेन स्नापयामीति स्वाहा' ॥
॥ इति पञ्चदशस्नात्रम् ।। | [ उपर प्रमाणेनी बाबत पहेला दिवसनी कुळ मर्यादा रूप छे, पछी त्रीजे दिवसे चंद्र-सूर्यनुं दर्शन करावाय |
4-55-44-44+4+4+4+4+435
॥१०५॥
Jain Education in
For Private & Personal Use Only
Minelibrary.org