________________
अञ्जन
प्र. कल्प
॥९२॥
Jain Education
सन्मङ्गलप्रदीपं ते, विधायारात्रिकं पुनः । सङ्गीतनृत्यवाद्यादिं व्यधुर्विविधमुत्सवम् ॥ १ ॥ (अनु.) तत्र पूर्वमच्युतेन्द्र, विदधात्यभिषेचनम् । ततोऽनुपरिपाटीतो, यावच्चन्द्रार्थमादयः ||२| (अनु.)
पछी आठ थोयतुं देववंदन करं.
पछी इन्द्र जिनेश्वरने लावी माता पासे मूकी नीचेनो श्लोक बोल्या बाद ३२ क्रोड सुवर्ण अने रूपानी वृष्टि करे:-- शक्रस्तु जिनमानीय, विमुच्याम्वान्तिके ततः । द्वात्रिंशद्रत्नरैरूप्य - कोटिवृष्टि विरच्य सः ।। (अनु.) ॥ इति इन्द्र महोत्सवः ॥ ॥ इति जन्मकल्याणकविधिः ॥ ॥ इति सप्तमदिन पूजाविधिः ॥
१. देववंदन करतां हस्तलिखित प्र. क. मां आवतुं 'श्री जिनजन्माभिषेकस्तवन' कही शकाय छे. ते स्तवन परिशिष्ट नं. १-ए मां आपेल छे
For Private & Personal Use Only
॥९२॥
www.jainelibrary.org