SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ अञ्जन प्र. कल्प ॥६५॥ १७ Jain Education International अम्बा निहित डिम्भा मे. सिद्धबुद्धसमन्विता । सिते सिंहे स्थिता गौरी वितनोतु समीहितम् ॥ ३ ॥ (अनु. ) धराधिपतिपत्नी या देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां पातु फुल्लत्फणावली ॥ ४ ॥ (अनु.) चञ्चचक्रधरा चारु- प्रवालदलदीधितिः । चिरं चक्रेश्वरी देवी, नन्दतादवताच्च माम् ॥ ५ ॥ (अनु.) खद्गखेटककोदण्ड- वाणपाणिस्तडिद्युतिः । तुरङ्गगमनाच्छुप्ता, कल्याणानि करोतु मे ॥ ६ ॥ (अनु.) मथुरायां सुपार्श्वश्रीः, सुपार्श्व स्तूपरक्षिका । श्रीकुबेरा नराख्दा, सुताङ्काऽवतु वो भयात् ॥ ७ ॥ ( अनु ) ब्रह्मशान्तिः स मां पाया - दुपायाद् वीरसेवकः । श्रीमत्सत्यपुरे सत्या, येन कीर्तिः कृता निजा ॥ ८ ॥ (अनु. For Private & Personal Use Only ॥६५॥ www.jainelibrary.org
SR No.600016
Book TitlePratishthakalpa Anjanshalakavidhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Surat
Publication Year
Total Pages340
LanguageDevnagri, Gujarati
ClassificationManuscript, Ritual_text, Vidhi, Devdravya, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy