________________
अञ्जन प्र. कल्प
॥६५॥
१७
Jain Education International
अम्बा निहित डिम्भा मे. सिद्धबुद्धसमन्विता ।
सिते सिंहे स्थिता गौरी वितनोतु समीहितम् ॥ ३ ॥ (अनु. ) धराधिपतिपत्नी या देवी पद्मावती सदा ।
क्षुद्रोपद्रवतः सा मां पातु फुल्लत्फणावली ॥ ४ ॥ (अनु.) चञ्चचक्रधरा चारु- प्रवालदलदीधितिः ।
चिरं चक्रेश्वरी देवी, नन्दतादवताच्च माम् ॥ ५ ॥ (अनु.) खद्गखेटककोदण्ड- वाणपाणिस्तडिद्युतिः । तुरङ्गगमनाच्छुप्ता, कल्याणानि करोतु मे ॥ ६ ॥ (अनु.) मथुरायां सुपार्श्वश्रीः, सुपार्श्व स्तूपरक्षिका ।
श्रीकुबेरा नराख्दा, सुताङ्काऽवतु वो भयात् ॥ ७ ॥ ( अनु ) ब्रह्मशान्तिः स मां पाया - दुपायाद् वीरसेवकः । श्रीमत्सत्यपुरे सत्या, येन कीर्तिः कृता निजा ॥ ८ ॥ (अनु.
For Private & Personal Use Only
॥६५॥
www.jainelibrary.org