________________
निर्वाण कलिका.
अहंदादीनां वर्णादिक्रमः
12011
110010
तथा चतुर्विंशतितमं वर्धमानस्वामिनं कनकप्रभ सिंहालाञ्छनं उत्तराफाल्गुन्यां जातं कन्याराशिं चेति । तत्तीथोत्पन्नं मातङ्गयक्ष श्यामवर्ण गजवाहनं द्विभुजं दक्षिणे नकुलं वामे चीजपूरकमिति । तत्तीर्थोत्पन्नां सिद्धायिका हरितवर्णा सिंहवाहनां चतुभुजां पुस्तकाभययुक्तदक्षिणकरां मातुलिङ्गवाणान्वितवामहस्तां चेति ।। २४ ॥
तथा श्रुतदेवता शुक्लवर्णां हंसवाहनां चतुर्भुजां वरदकमलान्वितदक्षिणकरां पुस्तकाक्षमालान्वितवामकर चेति ।
तथा शान्ति देवता धवलवां कमलासनां चतुभुजां वरदाक्षसूत्रयुक्तदक्षिणकरां कुण्डिका कमण्डलल्बन्वितवामकरां चेति ।। इति अर्हदादीनां वर्णादिक्रमकथनम् ॥
॥१३॥ अथ विद्यादेवीनां षोडशकम् ।। तत्राद्यां रोहिणी धवलवां सुरभिवाहनां चतुभुजामक्षसूत्रवाणान्वितदक्षिणपाणि शङ्खधनुयुक्तवामपाणि चेति ।। १ ।। तथा प्रज्ञप्ति श्वेतवर्णा मयूरवाहनां चतुर्भुजां बरदशक्तियुक्तदक्षिणकरां मातुलिङ्गशक्तियुक्तवामहस्तां चेति ।। २ ।। तथा वज्रशृङ्खलां शङ्खावदाता पद्मवाहनां चतुर्भुजां वरदशृङ्खलान्वितदक्षिणकरां पद्मशृङ्खलाधिष्ठितबामकरी चेति ।। ३ ।। तथा वज्राङ्कुशां कनकवर्गां गजवाहनां चतुभुजा वरदवज्रयुतदक्षिणकरां मातुलिङ्गाङ्कुशयुक्तवामहस्तां चेति ।। ४ ।। तथा अप्रतिचक्रां तडिद्वर्णा गरुडवाहनां चतुभुजां चकचतुष्टयभूपितकरां चेति तथा पुरुषदत्ता कनकावदातां महिषीवाहनां चतुभुजां वरदासियुक्तदक्षिणकगं मातुलिङ्गखेटकयुतवामहस्तां चेति ॥ ६ ॥ तथा काली देवीं कृष्णवां पद्मासनां चतुभुजां अक्षसूत्रगदालङ्कृतदक्षिणकरा बछाभययुतवामहस्तां चेति ।। ७ ।।
Jain Education in o
ral
For Private & Personal use only
Jw.jainelibrary.org
I