________________
निर्वाणकलिका.
विवप्रतिष्ठा विधि
॥७२॥
॥७२॥
बना समुत्क्षिपेदिति योगिनीमद्रा॥ १२ ॥ ५६॥
ऊर्ध्वशाखं वामपाणिं कृत्वाऽङ्गुष्ठेन कनिष्ठिकामाक्रमयेदिति क्षेत्रपालमुद्रा ॥ १३ ॥ ५७ ॥ दक्षिणकरेण मुष्टिं बधा कनिष्ठिकाङ्गुष्ठौ प्रसार्य डमरुकवच्चालयेदिति उमरुकमुद्रा ॥ १४ ।। ५८ ॥ दक्षिण हस्तेनोर्धाङ्गुलिना पताकाकारेणाभयमुद्रा ।। १५ । ५६ ॥ तेनैवाधोमुखेन वरदा ॥ १६ ॥६०॥ वामहस्तस्य मध्यमाङ्गुष्ठयोजनेन अक्षसूत्रमुद्रा ।। १७ ।। ६१ ॥ बद्धमुष्टेदक्षिण हस्तस्य प्रलारिततर्जन्या वामहस्ततलाताडनेन वासनी ॥ १८ ॥ ६२ ।। पद्ममुद्रेव प्रसारिताङ्गुष्ठसंलग्नमध्यमामुल्यमा बिम्प(विश्व मद्रा ।। १६ ।। ६३ ॥
॥ एताः सामान्य मुद्राः ॥ इति मुद्राविधिः॥
॥११॥ श्रथ प्रायश्चित्तविधिः॥ तत्र श्रेष्ठविम्बे नष्टे दग्धे तस्करादिहते मूलमन्त्रस्य लक्षं जपित्वा विम्बान्तरप्रतिष्ठापनेन शुद्धयति । हस्तात्पतिते व्यङ्गे दशसहस्र जपित्वा पुनः पूजां कुर्यात् । द्विहस्तात्पतिते व्यङ्गे लक्षमेकं जपित्वा पुनः संस्कारेण शुद्धयति । पुरुषमात्रात्पतिते प्रयत्नपूर्व सशलाके सर्वतो विशीर्णे प्रायश्चित्तं नास्तीति । अस्य यमर्थः-शलाकाभेदधातस्यातिगुरुत्वान्न प्रतिमादिना भवितव्यम् । स्थण्डिलेऽप्यावाहनादिषु समाप्ते पूजाकर्मण्यविसर्जित एव देवेशे (देवेन) प्रमादादुपधाते जाते अर्चापुष्पादिभ्यो मन्त्रान् संहृत्य सहस्रपञ्चकं जपित्वा साधून् भोजयेत् ।
Jain Education Internal
I
For Private & Personal Use Only
Viviainelibrary.org