SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ निर्वाणकलिका. विवप्रतिष्ठा विधिः ॥७ ॥ ॥७ ॥ दक्षिणहस्तेन मुष्टिं बद्ध वा तर्जनी प्रसारयेदिति दण्डमद्रा॥१॥३७॥ परस्परोन्मुखौ मणिवन्धाभिमुखकरशाखौ करौ कृत्वा ततो दक्षिणाङ्गुष्ठकनिष्ठिकाभ्यां वाममध्यमानामिके तर्जनी च तथा वामाङ्गुष्टकनिष्ठिकाभ्यामितरस्य मध्यमानामिके तर्जनी समाक्रमयेदिति पाशमुद्रा ॥२॥३८ ।। परस्पराभिमुखमाङ गुल्यौ करौ कृत्वा तर्जनीमध्यमानामिका विरलीकृत्य परस्परं संयोज्य कनिष्ठिकाङ गुष्ठौ पातयेदिति शूलमद्रा ॥ ३ ॥ ३६॥ यद्वा पताकाकारं करं कृत्वा कनिष्ठिकामङ गुष्ठेनाक्रम्य शेषाङ गुलीः प्रसारयेदिति शलमुद्रा द्वितीया ॥४॥ ॥४०॥ एताः पूर्वोक्ताभिः सह दिक्पालानां मुद्राः॥ ग्राह्यस्योपरि हस्तं प्रसायं कनिष्ठिकादितर्जन्यन्तानामगुलीनां क्रमसङ्कोचनेनाङ्गुष्ठमूलानयनात् संहारमुद्रा । ॥१॥४१॥ विसर्जनमुद्रेयम् ॥ उत्तानहस्तद्वयेन वेणीवन्धं विधायागुष्ठाभ्यां कनिष्ठिके तर्जनीभ्यां च मध्यमे संगृह्यानामिके समीकुर्यादिति परमेष्ठिमुद्रा ॥ १ ॥ ४२ ॥ यद्वा वामकराङ गुलीरूर्वीकृत्य मध्यमा मध्यमे कुर्यादिति द्वितीया ॥२॥ ४३ ।। पराङ्मुखहस्ताभ्यां वेणीवन्धं विधायाभिमुखीकृत्य तर्जन्यौ संश्लेष्य शेषाङगुलिमध्ये अङ्गुष्ठद्वयं विन्यसेदिति पाश्र्वमुद्रा ॥ ३ ॥ ४४ ॥ एता देवदर्शनमुद्राः॥ बा. के. सा. Jain Education Inter !! For Private & Personal Use Only M ainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy