SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ॥५५॥ Jain Education i तवया अरया पूयपूया य त्रिणयकम्मं य । कर्याचिट्टो (किचो) वि जह कह कहेइ नमए तहा तित्थं ॥ ३ ॥ एमि पूयंमि नत्थि तयं जं न पूइयं होइ । भुवणेवि पुर्याणज्जं न पृ ( गुणट्ठाणं जओ अन्नं ॥ ४ ॥ तपूयापरिणामो हंदि महाविसयमो मुणेयब्यो । तदेसपूयणम्म वि देवयपूयाह नाएण ॥ ५ ॥ आसन्न सिद्धियाणं लिंगमिणं जिणवरेहिं पन्नत्तं । सङ्घमि चैव पूया सामन्नेणं गुण निहिम्मि || ६ || एमा य महादाणं एसच्चिय होड़ भावजन्नति । एसो गिहत्यसागे एसबिय सम्पयामूलम् ॥ ७ ॥ एईए फलं एयं परमं निशणमेव नियमेण । सुरनरसुहाई अणुसंगियाई इह किसिपलालं व ।। ८ ।। कयमत्थपसंगणं उत्तरकालोइयं इयहिम्मि । अणुरूपं कायव्वं तित्थुन्नकारगं नियमा ॥ ६॥ जओ जणवा विसेपओवरसयणवग्गम्पि | साहम्मियवग्गम्मि य एयं खलु परमवच्छल्लम् ||१०|| तदनन्तरमष्टाहिका देशकालकार्यवशव्यहिका वा नियमतः कर्तव्येति ॥ तथाचोक्तम् ॥ च विनयकर्म च । कृतचेष्टो ( कृतकृत्यो ) पि यथा कथं कथयति नमति तथा तीर्थम् ॥ ३ ॥ एतस्मिन् पूजिते नास्ति ( तकत् ) तत् यत् न पूजितं भवति । भुवनेपि पूजनीय न पुनः स्थानं यतः अन्यत् ॥ ४ ॥ तत्पूजापरिणामो हन्त महाविषयो मन्तव्यः । तद्देशपूजनेपि देवतापूजादि ज्ञातेन ।। ५ ।। आसन्न सिद्धिकानां लिङ्गमिदं जिनवरैः प्रज्ञप्तम् । सङ्ग चैव पूजा सामान्येन गुणनिध ।। ६ ।। एषा च महादान एषा चैव भवति भावयज्ञ इति । एष गृहस्थसारः एषापि च सम्पदामूलम् ।। ७ ।। अस्याः फलं एतत् परमं निर्वाणमेव नियमेन । सुरनरसुखानि आनुषङ्गिकाणि इह कृषिपलालमिव ||5|| कृतमर्थप्रसङ्गेण उत्तरकालीदित इदानीमपि । अनुरूपं कर्तव्यं तीर्थोन्नतिकारकं नियमात् ||९|| जनितो जनोपकारः विशेषतः नवरं स्वजनवर्गे । साधर्मिक For Private & Personal Use Only ॥५५॥ www.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy