________________
निर्वाणकलिका.
॥ ५४ ॥
Jain Education Inten
ततो मुखोद्घाटनकं कृत्वा शान्त्यर्थं शान्तिवलिं क्षिपेत् ।
ॐ नमो भगवते अर्हते शान्तिनाथस्वामिने सकलकलातिशेषमहा सम्पत्समन्विताय त्रैलोक्य' पूजिताय नमोनमः शान्तिदेवाय सर्वामरसुसमुहस्वामिसम्पूजिताय भुवनपालनोचनाय सर्वदुरित विनाशनाय सर्वाशिवप्रशमनाय सर्वदुष्ठग्रह भूतपिशाचमा रिशाकिनो प्रमथनाय नमो भगवति जये विजये जिते अपराजिते जयन्ति जयावहे सर्वसङ्घस्य भद्रकल्याणमङ्गलप्रदे साधूनां श्रोशान्तितुष्टिपुष्ट स्वस्तिदे भन्यानां सिद्धिवृद्धिनिवृत्तिनिर्वाणजनने सत्वानामभयप्रदानरते भक्तानां शुभाव सम्ष्टीनां धृतिरतिमतिबुद्धिप्रदानोद्यते जिनशासनरतानां श्रीसम्पत्कोश रोगजलज्वलन विषविषधर दुष्टज्वरव्यन्तरराक्षस रिपुमारि चौरईतिश्वापदोपसर्गादिभयेभ्यो रक्ष २ शिवं कुरु २ शान्ति कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ ॐ नमो नमः ह हः क्षः ह्रीं फट् २ स्वाहा ॥ ॥ शान्तिवलिमन्त्रः ॥
तदनु सङ्घाद्विपूजा दीनानाथादिदानं बन्धमोक्ष इति प्रवचनोद्भासनानिमित्तमवश्यं कर्तव्यमिति । उक्तं च'सत्तीए सङ्घपूया विसेसपूया य बहुगुणा एसा । जं एस सुए भणिओ तित्ययरानंतरो सङ्घ ॥ १ ॥ यण तित्थन्ति होइ एगठ्ठा । तित्थयरोवि य एयं नमए गुरुभावओ चेव ।। २ ।। १ शक्त्या सङ्घपूजा विशेषपूजा च बहुगुणा एषा । यत् एषः श्रुते भणितः तीर्थंकरानन्तरः सङ्घः ॥ १ ॥ गुणसमुदयश्व सङ्घः प्रवचनं तीर्थमिति भवन्ति एकार्थाः । तीर्थकरोपि च एनं नमति गुरुभावतश्चैव ।। २ ।। तत्पूर्विका अर्हता पूजितपूजा
For Private & Personal Use Only
विप्रतिष्ठा विधिः
॥५४॥
jainelibrary.org