________________
कल्पसूत्र
२०
Jain Education International
सोचा निसम्म हट्ट जाव हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु उसभदत्तं माहणं एवं वयासी ॥११॥
एवमेयं देवाणुप्पिया !, तहमेयं देवाणुप्पिया !, अवितहमेयं देवाणपिया !, असंदिद्धमेयं देवाणुप्पिया ! इच्छियमेयं देवाणुप्पिया !, पsिच्छियमेयं देवाणुप्पिया !, इच्छियपडिच्छियमेयं देवाणुप्पिया !, सच्च ेणं समट्ठ े से जहेयं तुब्भे वयह त्ति कट्टु ते सुमिणे सम्मं पडिच्छइ, सम्मं पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धि ओरालाई माणुस्सगाई भोग भोगाई भुंजमाणी विहरति ॥ १२ ॥
तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया वज्जपाणी पुरंदरे सतक्कतू सहस्सक्खे मघवं पागसासणे दाहिणड्ढलोगहिवई बत्तीसविमाणसयसहस्साहिवई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे
For Private & Personal Use Only
www.jainelibrary.org