________________
तए णं सा देवाणंदा माहणी इमे एयारूवे ओराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चोद्दस महासुमिणे पासित्ता णं पडिबुद्धा समाणी हट्ठतुट्ठचित्तमाणंदिया पोइमणा परमसोमणसिया हरिसवसविसप्पमापहियया धाराहयकलंबपुष्फगं पिव समुस्ससियरोमकूवा सुमिणुग्गहं करेइ, सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुढेइ, अब्भुद्वित्ता [अतुरियमचवलमसंभंताए अविलंबिआए रायहंससरिसीए गईए] जेणेव उसभदत्ते माहणे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता उसभदत्तं माहणं जएणं विजएणं वद्धावेइ, वद्धावित्ता भद्दासणवरगया आसत्था वीसत्था करयलपरिग्गहीयं सिरसावत्तं दसनहं मत्थए अंजलि कट्ठ एवं वयासी-एवं खलु अहं देवाणुप्पिया! अज्ज सयणिज्जसि सुत्तजागरा ओहीरमाणी २ इमे एयारूवे ओराले जाव सस्सिरीए
Eutus
कल्पसूत्र
Bain Education International
For Private & Personal Use Only
www.jainelibrary.org