________________
[से य से पडिसुणिज्जा, एवं से कप्पइ गाहावइकुलं तं चेव । से य से नो पडिसुणिज्जा, एवं से नो कप्पइ गाहावइकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए] ॥२८०॥ ___ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा अणभिग्गहियसेज्जासणिएण होत्तए, आयाणमेयं, अणभिग्गहियसिज्जासणियस्स अणुच्चाकुइयस्स अणटाबंधिस्स अमियासणियस्स अणातावियस्स असमियस्स अभिक्खणं २ अप्पडिलेहणासीलस्स अप्पमज्जणासीलस्स तहा तहा णं संजमे दुराराहए भवइ । अणायाणमेयं, अभिगहियसेज्जासणियस्स उच्चाकुवियस्स अट्टाबंधिस्स मियासणियस्स
mnp
कल्पसूत्र ३५८
Jan Education International
www.jainelibrary.org
For Private & Personal Use Only