________________
Samme
गाहे भंते!' एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ दावित्तए।२३५॥
वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपुव्वं भवइ-'दावे भंते! पडिगाहे भंते!' एवं से कप्पइ दावित्तए वि पडिगाहित्तए वि।२३६। ___ वासावासं पज्जोसवियाणं नो कप्पति निग्गंथाण वा निग्गंथीण वा हट्ठाणं आरोग्गाणं बलियसरीराणं इमाओ नव रसविगईओ अभिक्खणं २ आहारित्तए, तंजहा-खीरं, दहि, नवणीयं, सप्पि, तिल्लं, गुडं, महुं, मज्ज, मंसं ॥२३७॥ __ वासावासं पज्जोसवियाणं अत्थेगईयाणं एवं वृत्तपुव्वं भवति, 'अट्ठो भंते ! गिलाणस्स ?' से य वएज्जा 'अट्ठो' । से य पुच्छ्यिव्वे'केवतितेणं अट्ठो?' से य वइज्जा-'एवइएणं अट्ठो गिलाणस्स' । जं से
Eucl
कल्पसूत्र ३१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org