________________
Pucas
वंदामि फग्गुमित्तं च गोयमं धणगिरिं च वासिटुं। कोच्छं सिवभूइं पि य, कोसिय दोज्जंतकण्टे य ॥१॥ तं वंदिऊण सिरसा, चित्तं वदामि कासवं गोत्तं । नक्खं कासवगोत्तं, रक्खं पि य कासवं वंदे ॥२॥ वंदामि अज्जनागं च गोयम जेहिलं च वासिढूं। विण्डं माढरगोत्तं, कालगमवि गोयमं वंदे ॥३॥ गोयमगोत्तकुमारं, सप्पलयं तह य भद्दयं वंदे । थेरं च अज्जवुड्ढं, गोयमगुत्तं नमसामि ॥४॥ तं वंदिऊण सिरसा, थिरचित्त-चरित्तनाणसंपन्नं । थेरं च संघवालियकासवगोत्तं पणिवयामि ॥५॥ वंदामि अज्जहत्थि च कासवं खंतिसागरं धीरं । गिम्हाण पढममासे, कालगयं चेव सुद्धस्स ॥६॥ वंदामि अज्जधम्मं च सुव्वयं सीललद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहइ ॥७॥ हत्थं कासवगोतं, धम्म सिवसाहगं पणिवयामि ।
auB
कल्पसूत्र ३०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org