SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Pucas वंदामि फग्गुमित्तं च गोयमं धणगिरिं च वासिटुं। कोच्छं सिवभूइं पि य, कोसिय दोज्जंतकण्टे य ॥१॥ तं वंदिऊण सिरसा, चित्तं वदामि कासवं गोत्तं । नक्खं कासवगोत्तं, रक्खं पि य कासवं वंदे ॥२॥ वंदामि अज्जनागं च गोयम जेहिलं च वासिढूं। विण्डं माढरगोत्तं, कालगमवि गोयमं वंदे ॥३॥ गोयमगोत्तकुमारं, सप्पलयं तह य भद्दयं वंदे । थेरं च अज्जवुड्ढं, गोयमगुत्तं नमसामि ॥४॥ तं वंदिऊण सिरसा, थिरचित्त-चरित्तनाणसंपन्नं । थेरं च संघवालियकासवगोत्तं पणिवयामि ॥५॥ वंदामि अज्जहत्थि च कासवं खंतिसागरं धीरं । गिम्हाण पढममासे, कालगयं चेव सुद्धस्स ॥६॥ वंदामि अज्जधम्मं च सुव्वयं सीललद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहइ ॥७॥ हत्थं कासवगोतं, धम्म सिवसाहगं पणिवयामि । auB कल्पसूत्र ३०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600010
Book TitleKalpasutra
Original Sutra AuthorBhadrabahuswami
AuthorVinaysagar
PublisherRajasthan Prakruti Bharati Sansthan Jaipur
Publication Year1984
Total Pages458
LanguageHindi
ClassificationManuscript, Canon, Literature, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy