________________
Amgi
कलाइं एवमाहिज्जति । से कि तं साहाओ? एवमाहिज्जंति, तंजहाउदंबरिज्जिया, मासपूरिया, मतिपत्तिया, सुवण्णपत्तिया, से तं साहाओ। से किं तं [कुलाइं] ? एवमाहिज्जंति, तं जहा-पढमं च नागभूअं, बीअं पुण सोमभूइअं होइ। अह उल्लगच्छ तइयं, चउत्थयं हत्थलिज्जं तु ॥१॥ पंचमगं नंदिज्ज, छटुं पुण पारिहासयं होइ । उद्देहगणस्सेए, छच्च कुला होंति नायव्वा ॥२॥॥२११॥ __थेरेहितो णं सिरिगुत्तेहितो हारियसगुत्तेहितो एत्थ णं चारणगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ, सत्त य कुलाई एवमाहिज्जंति । [से कि तं साहाओ ? साहाओ एवमाहिज्जति], तं जहा-हारियमालागारिय, संकासिया, गवेधुया, वज्जनागरी, से तं साहाओ। से किं तं कुलाइं? कुलाइं एवमाहिज्जंति, तं जहा-पढमित्थ
कल्पसूत्र
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org