________________
णं तेरासिया साहा निग्गया। थेरेहितो णं उत्तरबलिस्सहेहितो तत्थ णं उत्तरबलिस्सहगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जति, तंजहा-कोसंबिया, सोमित्तिया, कोडुबिणी, चंदनागरी ॥२०६॥ ___ थेरस्स णं अज्जसुहत्थिस्स वासिट्ठसगोत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तंजहा-थेरे अज्जरोहणे, भद्दजसे मेहगणी य कामिड्ढी । सुट्टिय-सुप्पडिबुद्धे, रक्खिय तह रोहगुत्ते य ॥१॥ इसिगुत्ते सिरिगुत्ते, गणी य बंभे गणी य तह सोमे । दस दो य गणहरा खलु, एए सीसा सुहत्थिस्स ॥ २ ॥॥२१०॥
थेरेहितो णं अज्जरोहणेहितो कासवगोत्तेहितो तत्थ णं उद्देहगणे नाम गणे निग्गए। तस्सिमातो चत्तारि साहातो निग्गयातो, छच्च
कल्पसूत्र २६२
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International