SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ सहस्साइं महारायवासमझे वसति, तेवढेि च पुन्वसयसहस्साई महारायवासमझे वसमाणे लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावरि कलाओ, चोट्ठि महिलागुणे, सिप्पसयं च कम्माणं, तिन्नि वि पयाहिआए उवदिसति, उवदिसित्ता पुत्तसयं रज्जसए अभिसिंचति, अभिसिंचित्ता पुणरवि लोयंतिएहि जियकप्पिएहिं देवेहि ताहि इटाहिं [जाव] वहि, सेसं तं चेव [सव्वं] भाणियव्वं जाव दाणं दाइयाणं परिभाइत्ता, जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं दिवसस्स पच्छिमे भागे सुदंसणाए सिबियाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे जाव विणीयं रायहाणि मज्झं मज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, कल्पसूत्र २६२ www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.600010
Book TitleKalpasutra
Original Sutra AuthorBhadrabahuswami
AuthorVinaysagar
PublisherRajasthan Prakruti Bharati Sansthan Jaipur
Publication Year1984
Total Pages458
LanguageHindi
ClassificationManuscript, Canon, Literature, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy