SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ coomnp अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ॥१२०॥ तए णं समणे भगवं महावीरे अरहा जाए, जिणे केवली सव्वन्न सव्वदरिसी सदेवमणुयासुरस्स लोगस्स परियायं जाणइ पासइ, सव्वलोए सव्वजीवाणं आगइं गति ठिइं चवणं उववायं तक्कं मणो माणसियं भुत्तं कडं पडिसेवियं आविकम्मं रहोकम्मं अरहा अरहस्स भागी, तं तं कालं मणवयणकायजोगे वट्टमाणाणं सव्वलोए सन्दजीवाणं सव्वभावे जाणमाणे पासमाणे विहरति ॥१२१॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अट्टियगामं नीसाए पढमं अंतरावासे वासावासं उवागए। चंपं च पिढिचंपं च नीसाए तओ अंतरावासे वासावासं उवागए। वेसालि नर वाणियगामं च नीसाए दुवालस अंतरावासे वासावासं उवागए। रायगिहं नगरं नालंदं कल्पसूत्र १८६ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600010
Book TitleKalpasutra
Original Sutra AuthorBhadrabahuswami
AuthorVinaysagar
PublisherRajasthan Prakruti Bharati Sansthan Jaipur
Publication Year1984
Total Pages458
LanguageHindi
ClassificationManuscript, Canon, Literature, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy