________________
CA
दुक्खसहे इहलोग-परलोग-अप्पडिबद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मसंगनिग्धायणट्टाए अब्भुट्टिए एवं च णं विहरति ॥११९॥ ___ तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेणं चरित्तेणं अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं [अणुत्तरेणं वीरिएणं] अणुत्तरेणं अज्जवेणं अणुत्तरेणं महवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खंतीए अणुत्तराए मुत्तीए [अणुत्तराए गुत्तीए] अणुत्तराए तुट्ठीए अणुत्तरेणं सच्च-संजम-तव-सुचरिय-सोवच्चिय-फलनिव्वाणमग्गेणं, अप्पाणं भावमाणस्स दुवालस संवच्छराइं विइक्कंताई। तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दोच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्स णं वइसाहसुद्धस्स दसमीपक्खणं पाईणगामिणीए छायाए पोरिसीए अभिनिवट्टाए पमाणपत्ताए सुव्वएणं दिवसेणं
कल्पसूत्र १८२
Jan Eduction International
For Private & Personal Use Only
www.jainelibrary.org