SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च वीर ! तेलोक्करंगमज्झे, पावय वितिमिरमणुत्तरं केवलं वरणाणं, गच्छ य मोक्खं परमपयं जिणवरोवदितुणं मग्गेणं अकुडिलेणं, हंता परीसहचमूं,] जय जय खत्तियवरवसहा ! बहूई दिवसाई बहूई पक्खाइं बहूई मासाई बहूई उऊई बहूई अयणाई बहूई संवच्छराई, अभीते परीसहोवसग्गाणं, खंतिखमे भयभेरवाणं, धम्मे ते अविग्धं भवउ त्ति कटु जयजयसई पउंजंति ॥११२॥ तए णं समणे भगवं महावीरे नयणमालासहस्सैहि पिच्छिज्जमाणे २, वयणमालासहस्सेहिं अभिथुव्वमाणे २, हिययमालासहसेहिं उन्नंदिज्जमाणे २, मणोरहमालासहस्सेहि विच्छिप्पमाणे २, कंतिरूवगुणेहि पत्थिज्जमाणे २, अंगुलिमालासहस्सेहिं दाइज्जमाणे २, दाहिणहत्येणं बहूणं नरनारिसहस्साणं अंजलि Sane Emmgi Etus कल्पसूत्र www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.600010
Book TitleKalpasutra
Original Sutra AuthorBhadrabahuswami
AuthorVinaysagar
PublisherRajasthan Prakruti Bharati Sansthan Jaipur
Publication Year1984
Total Pages458
LanguageHindi
ClassificationManuscript, Canon, Literature, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy