________________
कल्पसूत्र
१६२
Jain Education International
ससिरीयाहि [ हिययगमणिज्जाहिं हिययपह्लायणिज्जाहिं गंभीराहि अपुणरुताहिं] वग्गूहिं अणवरयं अभिनंदमाणा य अभियुव्वमाणा य एवं वयासी - जय २ नंदा ! जय २ भद्दा ! भद्दं ते, जय २ खत्तिय - वरवसहा ! बुज्झाहि भगवं लोगनाहा ! पवत्तेहि धम्मतित्थं, परं हियसुहं निस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्सति त्ति कट्टु जय जय सद्द पउंजंति ॥ ११० ॥
पुव्विपि णं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोहिए अप्पडिवाई नाणदंसणे हुत्था । तए णं समणे भगवं महावीरे तेणं अणुत्तरेणं आहोहिएणं नाणदंसणेणं अप्पणी faraमणकालं आभोएइ, अप्पणो निक्खमणकालं आभोइत्ता चिच्चा हिरण्णं चिच्चा सुवण्णं चिच्चा धणं चिच्चा रज्जं चिच्चा रट्ठ एवं बलं
For Private & Personal Use Only
www.jainelibrary.org