SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र १६२ Jain Education International ससिरीयाहि [ हिययगमणिज्जाहिं हिययपह्लायणिज्जाहिं गंभीराहि अपुणरुताहिं] वग्गूहिं अणवरयं अभिनंदमाणा य अभियुव्वमाणा य एवं वयासी - जय २ नंदा ! जय २ भद्दा ! भद्दं ते, जय २ खत्तिय - वरवसहा ! बुज्झाहि भगवं लोगनाहा ! पवत्तेहि धम्मतित्थं, परं हियसुहं निस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्सति त्ति कट्टु जय जय सद्द पउंजंति ॥ ११० ॥ पुव्विपि णं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोहिए अप्पडिवाई नाणदंसणे हुत्था । तए णं समणे भगवं महावीरे तेणं अणुत्तरेणं आहोहिएणं नाणदंसणेणं अप्पणी faraमणकालं आभोएइ, अप्पणो निक्खमणकालं आभोइत्ता चिच्चा हिरण्णं चिच्चा सुवण्णं चिच्चा धणं चिच्चा रज्जं चिच्चा रट्ठ एवं बलं For Private & Personal Use Only www.jainelibrary.org
SR No.600010
Book TitleKalpasutra
Original Sutra AuthorBhadrabahuswami
AuthorVinaysagar
PublisherRajasthan Prakruti Bharati Sansthan Jaipur
Publication Year1984
Total Pages458
LanguageHindi
ClassificationManuscript, Canon, Literature, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy