________________
मुक्क-पुप्फपुंजोवयारकलियं कालागुरु-पवर-कुंदुरुक्क-तुरुक्क-डज्झंतधूव-मघमघंत-गंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं, नड-नट्टगजल्ल-मल्ल-मुट्टिय-वलंबग-कहग-पवग-लासक-आइक्खग-लंख-मंख-तूणइल्ल-तुंबवीणिय-अणेगतालाचराणुचरियं करेह य कारवेह य, करित्ता य कारवित्ता य जूयसहस्सं च मुसलसहस्सं च उस्सवेह, उस्सवित्ता मम एयमाणत्तियं पच्चप्पिणह ॥७॥
तए णं ते णगरगुत्तिया सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्ठ जाव हियया करयल जाव पडिसुणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहणं
कल्पमूत्र १४८
Jain Education International
For Private & Personal use only
www.jainelibrary.org