________________
कल्पसूत्र १३६
Jain Education International
नियति त कट्टु ओहयमणसंकप्पा चिंतासोयसायरं संपविट्ठा करयलपल्हत्थमुही अट्टज्झाणोवगया भूमिगयदिट्टिया झियाय । तं पय सिद्धत्थरायवरभवणं उवरय-मुइंग-तंती- तल-ताल-नाडइज्जजणमणुज्जं दीणविमणं विहरइ ॥ ८८ ॥
तए णं समणे भगवं महावीरे माऊए अयमेयारूवं अज्झत्थियं [ पत्थियं] मणोगयं संकष्पं समुप्पन्नं विजाणिय एगदेसेणं एयति ॥ ८६ ॥
तणं सा तिसला खत्तियाणी हट्टतुट्ठ जाव हियया एवं वयासी नो खलु मे गभे हडे जाव नो गलिए, एस मे गब्भे पुव्वि नो एयइ, safras [ति कट्टु हट्ठतुट्ठ जाव हियया ] एवं वा विहरति ॥६०॥ तणं समणे भगवं महावीरे गब्भत्थे चेव इमेयारूवं अभिग्गहं
For Private & Personal Use Only
www.jainelibrary.org