________________
कल्पसूत्र
१३०
Jain Education International
उच्छिन्नसेउयाइं उच्छिन्नगोत्तागाराई [गामाऽऽगरनगरखेडकव्वडमडंबदोणमुहपट्टणासमसंवाहसन्निवेसेस] सिंघाडएस वा तिएसु वा चउक्केसु वा चच्चरेसु वा चउम्मुहेसु वा महापहेसु वा गामट्ठाणेसु वा नगरट्ठाणेसु वा गामणिद्धमणेसु वा नगरनिद्धमणेसु वा आवणेसु वा देवकुलेसु वा सभासु वा पवासु वा आरामेसु वा उज्जाणेसु वा वणेसु वा वणसंडेसु वा सुसाण-सुन्नागार-गिरिकंदर-संधिसेलोवट्ठाणभवणगिहेसु वा सन्निखित्ताइं चिट्ठति, ताइं सिद्धत्थरायभवणंसि साहरति ॥ ८४ ॥
जं रर्याणि च णं समणे [भगवं महावीरें] नायकुलंसि साहरिए, तं रर्याणि च णं नायकुलं हिरण्णेणं वड्ढित्था, सुवण्णेणं वड्ढित्था, जाव [धणेणं धन्त्रेणं रज्जेणं रट्टेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं वड्ढित्था, विपुल धण - कणग-रयण
For Private & Personal Use Only
www.jainelibrary.org