________________
णं देवाणुप्पिया ! अरहंतमायरो वा चक्कवट्टिमायरो वा अरहंतंसि वा चक्कहरंसि वा (ग्रं० ४०० ) गब्भं वक्कममाणंसि [एएसि] तीसाए महासुमिणाणं इमे चोद्दस महासुमिणे पासित्ता णं पडिबुझंति। तं जहा – गय० गाहा ॥७१॥ ___ वासुदेवमायरो वा वासुदेवंसि गम्भं वक्कममाणंसि एतेसि चोइसण्हं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ता णं पडिबुझंति ॥७२॥ बलदेवमायरो वा बलदेवंसि गम्भं वक्कममाणंसि एसि चोद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ता णं पडिबुज्झंति ॥७३॥ मंडलियमायरो वा मंडलियंसि गन्भं वक्ते समाणे एतेसिं चोइसण्हं महासुमिणाणं अन्नयरं एगं महासुमिणं पासित्ता णं पडिबुझंति ॥७४॥
कल्पसूत्र १२०
ein Education International
For Private & Personal Use Only
www.jainelibrary.org