________________
अप्पणो अदूरसामंते नाणामणिरयणमंडियं अहियपेच्छणिज्जं महग्घवरपट्टणुग्गयं सहपट्टभत्तिसयचित्तताणं ईहामिय-उसह-तुरग-नर-मगरविहग-वालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलय-भत्तिचित्तं अभितरियं जवणियं अंछावेइ, अंछावेत्ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगोत्थयं सेयवत्थपच्चुत्थयं सुमउयं अंगसुहफरिसगं विसिटुं तिसलाए खत्तियाणीए भद्दासणं रयावेति ॥६३॥
भद्दासणं रयावित्ता कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थपारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह ॥६४॥ ____तए णं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा [हट्टतुट्ट] जाव हियया, करयल जाव पडिसुर्णेति, पडिसुणित्ता सिद्धत्थस्स
कल्पसूत्र
११० Jan Education International
For Private & Personal use only
www.jainelibrary.org