________________
सं० तरंगवईकहा 118 11
Jain Education
बज्झतो वि विसायं जो न गओ धीरसंजुत्तो । सो मज्झ धरिसणपाय ( पया) रेण जाओ पिओ विमणो ||२|| भणइ य मं रोयतो हा मज्झ कएण धरिसणमिणं ति । मरणाओ कट्ठयरं अपत्तपुब्वं पिए ! पत्ता || ३ || पिउमाइमित्तव [डी]ग्गं अप्पाणं चैव न वि तहा सोयं । जह वु (तु) ज्झ मोइण्णं नववभाववहं च इमं ||४|| सो एवं जंपमाणो निहओ खीलंमि तेण चोरेण । बद्धो पच्छाबंध हत्थि| मलओ चेव ||५|| बंधणगुणसाहीणं सो तं काऊण निक्किवचोरो । वीयं पडालिमइगओ सोल्लामि सबल्लहं हालं ||६|| मरणभयसमुत्तट्ठा डैपिच्छा तत्थ हं पियं बेमि । हा होही मरियव्वं कंत्त ! अकत्ताए पल्लीए || ७|| भणिओ य तकरो मे कोसंबीनयरिसत्थवाहस्स । एसो एक्को पुत्तो सेट्ठिस्स य वालिया अहयं ||८|| जत्तियमेत्तं इच्छह मणिमुत्तसुवण्णयं पवालं वा । तत्चियमेतं अम्हे दाहामो ते इहं संता ||२९|| तुब्भं कोइ वच्चेउ अम्हं लेहेहिं कुलधरे दोवि । लर्द्धमि तओ अत्थे अम्हे इह मुंह दुवे वि ॥ १० ॥ तो भइ तकरो सो तुम्भे कच्चाइणीए जागंमि । अभ्हे सेणावणा महापसू दोवि उद्दिट्ठा ||११|| देयं अदिजंते रुट्ठा तह होज भगवती अम्हं । जीए पासाएण म्हे सव्वकामे अणुभवामो ||१२|| कम्मे सिद्धी विजओ रमि अत्थो य सव्वसोक्खं च। कच्चाड़पिप्पलाया अभ्हं होहिंति न तु मुयामो ॥ १३ ॥ एवं सोऊण अहं ताहे बलिययरपयरं परुष्णामि । दद्दूण पियतमस्य [मं] अण्णोडयमोडियसरीरं ||१४|| पियगुणमइएहि अहं बद्धा कामाणुरागनिय लेडिं । अच्छं कलुणपरुण्णा "वित्रणतुंडा तर्हि घरिणि ।। १५ ।। तो हं मणदुममणं जणस्स मणकहणयं समम्मणयं । 'रोयावण करमरी (णी)णं अंसूइ चेव 'माणीहि निययकवोलाहरोथणत (व) रोयामि अणेरमयं रमण मो य णु गणंती ( १ ) ।। १३ - १७ ।। कुट्टेमि य पिट्टेमि य अप्पाणं मुद्धयं च मुचामि । समविसमे महि ४ म्लानमुखा । ५ अ० रोयावयणं । ६ अ० माणी ।
१ अ० धरिसणा । २ मधम् । ३ त्रस्ता ।
For Private & Personal Use Only
निष्फलोवाए रोयणं
॥ ६४ ॥
jainelibrary.org