________________
सं० तरंगवईकहा
॥ ५४ ॥
माणेणं तस्स ईच्छो इमो घरिणि ! || ४१ || "सए ( इर) मागया पिया जोवणं च अत्थो य रायलच्छी य । वाससमएण जोएहा पंच चतुरमाणसोआई (पंच वि तुरमाणा भोइजाउं ) ||४२ || इच्छंति जं तो तं लक्षूण पिययमं जो व नरो पुणो मुयइ । सो अध्पणा उवगयं नेच्छइ ललिअलच्छीओ ||४३|| लद्दूण विरस्म पियं सुदुल्लभं जीवियन्वसव्त्रस्य । जो मुयइ न सो कामी बहुविणग्घपंचरतंमि " ||४४ ॥ एवं सोऊण पिओ घरिणि । गीयत्थो (त्थेण) चोइयमती । भाणीय सरयनिम्मल्ला समत्तचंदाणणो सुहला (१) |||४५ || जइ वरं अण्णसं अज पिए! इओ पवज्जामि (मो, । तो नवरि निराबाहं सुइरं पि तहिं रमेजामो || ४६ || तो हं बेमि रुयंती नाहं समत्थामि नियत्ति नाह ! | अणुगामिणी अहं ते जत्थ मणहि तत्थ वच्चामो ॥ ४७ ॥ दावेऊण उवाए बहुए नाऊणं मं च (व) वसियं ति । वच्चामो त्ति भणइ मं जा ता गेण्हामि पाहेयं ॥ ४८ ॥ पंथपरिव्यय हेउं जा सो भवणमइगओ निययं । ताव य चेडी य मए भूसणमाणेहि (उं) पट्टविया ॥ ४९ ॥ सा य तुरियं पयड्डा अम्हं मंदिरं दूई । रयणकरंड यहत्थो पडिआगओ मे पिययमो वि ॥ ५०॥ सो भइ एहि कमललोयणे ! न वा (ठा) इउं इहं कालो । जाव न जाणड़ सेट्ठी तावक्खमं ते अवक्रमणं ॥ ५१ ॥ ता हं बेमि सविलिया चेडी मे भूसणाण पट्टविया । सा जाव नो णियत्तः ताव मुहुत्तं पडिच्छामो ॥ ५२ ॥ तो भगइ अत्थसत्थमि वण्णियं सुयणु ! सत्थयारेहिं । "दूती परिभवदूती न होइ कजस्स सिद्धिकरी || ५३ || एतो हु मंतभे श्र दूतीओ होऊ कामने मुक्का | महिला चरहस्सा रहस्सकाले न संठाइ || ५४ || आभरणमवेलायां नीणंति अविय घेघति चिंता । होज मंभेिओ गमण विधाओ अनिव्वाणी" || ५५ ॥ जा इमा तत्थ न घेप्पड़ कायव्यं तो विगमणमण मेहि पि । होही अष्पव्यूहं अकालहीणं करेंताणं ॥ ५६ ॥ १ अच्छो । २ अ कहि बिता
Jain Education Intemational
For Private & Personal Use Only
।। ५४ ।।
www.jainelibrary.org