________________
सं० तरंग
वईकहा ॥५३॥
एत्तियं वेलें । कामाउरा य सामिय! वइसे हत्थं धरेजाहि ।। २६ ॥ कण्णानदी उधगया मा ते पुवाणुराग जलभरिया । पुरिस- 1 पियमिलणं समुद्दसमुदं गंगावइ मा तरंगवती ॥ २७ ॥ अहमवि तो संभंना अपरिस्समजायसेय विलिगंगी। आणंदबाहनिग्गयाइरागयवेविरसरीरा ।। २८ ॥ पाएसु निवयमाणी विणएणं हत्यिहत्थभूयाहिं । बाहाहिं सुहाहिं अहं उक्वित्ता पिययमेणं [चा] ॥ २९ ।। भणिया य गाढमवगृहिण बाहं चिरं पमोत्तूणं ! मज्झं सोगपणासणि सामिणि ! सुस्सागयं ते ति ॥ ३०॥ पेच्छइ य अणिमिसच्छो हासविहदंतसरसमूहकमलो वियसियकमलागरनिग्गय[च] लच्छि पउमहीणा ॥ ३१ ॥ लज्जोणयपरियत्तससितियहासपुलइयंगी हा(हं) पाएण कमलदलकोमलेग भूमि विलिहमाणी ।। ३२ ।। अहमवि तं पेच्छामि अद्धच्छिकडक्खएहिं वक्खिता । दिवा य तेण दिट्ठी हेटाहुत्ति(ती)करेमामी ॥३३॥ सव्वावत्थत्यरसुंदरेण कंतस्स तिव्वं ? करेण सुतरं मे कामो रूवेण पुरिओ तस्स ॥३४(१)।। तो तस्स दरिसणे समुट्टिएण तं पीति सासजणे(रसजणि)एण । पूरइ हिययच्छेतं मज्झं परितोसवासेण ॥३५।। अह भणइ पिययमो मं किं साहसमेरिसं क्वसिय [तो ते । तं च भणिया किसोयरि! गुरुप्पसायपडिच्छन्नि॥३६(१)। रायकुलवल्लहो अग्गओ य निगमंमि गहियवको य। बहुमित्तो य पिया ते सामिणि नगरस्स य पहाणो ॥३७॥ नाऊण अविणयमिणं करेज गुणविण यथाधणं तुझं । मज्झ य करेन्ज रुट्ठो सो सबकुलस्म उवधायं ॥ ३८ ॥ तं जाव तं ने नतंमि (न नजइ) ताव नियत्ताहि नियघरमेव । अयं करामि तहा जह लब्भ तुममुवाएणं ॥ ३९ ॥ गूढं पि अव्व(किच्च)माणाई सो नाही अम्ह नस्थि संदेहो । सुनिरूविएणं सुंदरि ! सु(स)णियं संचारचारेणं ॥४०॥ एमि देशकाले केणइ पुरिसेण रायमग्गमि । गीयं अइच्छ
॥ ५३॥ १ अ० कंतेण । २ न नजयभि ।
Jain Educatio N
onal
For Private & Personal Use Only
Hainelibrary.org