________________
सं० तरंगवईकहा
॥ ५१ ॥
दव्यपडिसिद्धा वट्टस्स कजं । सुठु हि गरुयल हुयसणमइमारद्धं ॥ ९४ ॥ जड़ पिययमस्स पासं न नेसि (मं) दंसणुस्सुई तस्स । तो कामसरामिया अञ्ज विवजामि ते पुरओ || ९५|| मा कासि कालहरणं नेयाहि मं पिययमस्स य मूलं । कुणसु अकअं पि इमें जड़ नेच्छसि मं विवर्जति ॥ ९६ ॥ एव कए निव मज्झं पाणपरिरक्खणट्ठाए । पियभवणगमणं अब्भुवगयं अत्थ किच्छाहि ॥९७ (१)। सा चेडि तो हं पमुइयमणसा पैसाहरु गुगाएं। गिव्हामि वम्मदधणुं सुंदरपसाहणं तुरियं ||९८ || अच्छी नियमेत्ता हे तदेति चिरमप्पणो सिरिं दटुं । रमणसमरो मे कारणगमणा समुत्थहिययाए || ९९|| तो हं पियस्स वसहिं सहसा दुईए कहियपायडिया । हियएणं पुव्वगया पच्छा य पाएहिं गच्छ (च्छी ) य ||८०० || संगहियरयण मेहलजंघ समारुहियने ऊरधरीओ। सहंसणकियचलणो (णा) पुरिमधुकंपियंगीओ ॥ १ ॥ हत्थगहिएकमेका पच्छन्नद्दारेण निग्गया दोवि । विसाण (गुण) संवाहं उइण्णामो नरिंदग्गहं ( मग्गं ) || २ || बहुधिवणिनिणपेच्छणय नदिमाला उलं परिवयामो । कासं चि रायमग्गं सग्गस्स सिरिं अणुहरंति उण ||| ३ (१) || सुंदरेसु य न मे मणो तत्थ पॅडियंबेसु पियपुरिसदंसणस मुस्सुइए तुरियं पयट्टंति ॥ ४ ॥ अञ्ज पिओ दट्ठव्यो चिरस्स होही मय त्ति काऊणं । न गणेमि परिस्समं ता चेडीए समं तहि घरिणि । ।। ५ ।। सतुरियपहाचिराओ जणनित्र हे भज माणवेगाओ । किच्छाहिं अणुपत्ता पियस्स बसहिं ससंतीओ || ६ || भवणवत्पडिदारे पासगयययंस्यं सुहनिसणं । तं कंर्त एकते पियं दाइ मे दासी ||७|| सव्वड्डाणमाणा दारिकत्तपरिवादिणी पवादे तं । उयोए सारीए सारयससिदीवमालाणं || ८ || पेच्छिउं अणिमिसा कजलमलसमेला महन्तच्छतोहभरियच्छि मज्झ अच्छाई च्छन्न पूरति ।। ९ ।। जं सो चिरस्स दिट्ठो इट्ठो व १ अ० पसाहसाद्दणं । २ अ० कंपिगंगाओ। ३ पेयिव्येसु ।
Jain Education honal
For Private & Personal Use Only
पच्छन्नं पियधरे आगमणं
॥ ५१ ॥
jainelibrary.org