SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सं० तरंग वईकहा ॥ ८३ ॥ धम्मोवएसो पमाणसरूवं जीवसिद्धी 55eDeepezzaezzaezzrezreezer संजमिया सतुरियससंभंता। अपरिमियरत्तरयणं निहिं व दट्टण परितुहा ॥ १० ॥ अह तं धम्मगुणनिहिं मायामयमोहबजिय| मसंगं । झाणोव[उ]गयं पडिसिद्धकायचडं उवगयामो ॥११॥ सिरविरयकरकमलंजलीए विणएण परमभत्तीए । खणसंजममजायं कत्तुं सामाइयं पत्ता ॥१२॥ उग्गउवसग्गसहअव्वग्गमणो तहिं दुयग्गा वि । काउस्सग्गं काऊण य समग्गं गुणवं समग्गं ॥१३॥ सव्ववेसग्गसुद्धं कम्मबिहेढगं निसुढिऊण । तिविहेण विणयकम्म कितिकम्मं तस्स कासिम्हे ॥१४॥ काऊण य कितिकम्मं | विसेसओ नीयगोयअप्पायं । फासुविहारमविग्यं वा पुच्छि ऊण तवगुणेसु ।। १५ ॥ तो भणइ सधदुक्खयामोक्ख गं खवियसबविसयसुहं । पवेह अव्यावाहं अतुलसुहं अक्खयं मोक्खं ।। १६ ।। सीसेण पडिच्छेऊण तस्स वयणं कयं असावजं । धरिणियलंमि निविट्ठा हट्ठमणसा दुयग्गा वि ॥ १७ ॥ तं पि य सुठुव उत्तया विणयभरेण नियतिया अम्हे । पुच्छामु निच्छयसुहं जरमरणनिवारणं धम्मं ॥ १८ ॥ अह समयनिउणपरमत्थवित्थर बंधमोक्खपायडणं । इणमो सवणमोसो सवणरसायणमणोहरं भासमाणा ॥१९॥ पञ्चक्खं अणुमागं उवमा आणा य जिणवरदिट्ठा। चत्तारि साहणाई भणियाई बंधमोक्खस्स ॥२०॥ इंदियगुणसंजुत्तं आसण्णदिढे दोसगुणसारं । जं सबभोमसिद्धं तं दव्वं जाण पचक्खं ॥२१।। जं दधमदिट्टगुणं गुणेगदेसेग दिटुसारमिणं । गुणदोसेण णुगम्मई तं दव्वं जाण अणुमाणं ॥ २२ ॥ पञ्चरखेग परोखं दव्यं दधेग जं सुसरिसेण । उवमिजइ निदोसं तं उत्रमाणं वियाणाहि ॥२३॥ पञ्चक्खपरोक्खाणं दव्याणं तिविहकालजुत्तागं । जं सुयनाणग्गहणं तं उवदेसं उवासंति ॥ २४ ॥ वण्णरसरूवगंधा सहफारिसगुणविरहिओ निचं । जीवो अणाइनिहणो जिणवरदिवो निरवसेसो॥२५|| सासओ अजोणी अणिंदिओ १ अ० जिणवरहिहा । २ अ० ववइस त्ति। zeezeraemezraepepenea ||८३॥ ZAR Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600009
Book TitleTarangvaikaha
Original Sutra AuthorPadliptsuri, Nemichandrasuri
Author
PublisherJivanbhai Chotabhai Zaveri
Publication Year
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy